________________
रायपसेणइयं।
॥१३॥
रिमियपयसंचारं सुरइ सुइ वरचारुरूवं दिव्व णदृसज्जं गेयं पेंगीया वि होत्था
[६४] किं ते ?xउद्धमंताणं संखाणं सिंगाणं संखियाणं खरमुहीणं पेयाणं पिरिपिरियाणं, आंहम्मंताणं पणवाणं पडहाणं, अफालिज्जमाणाणं भंभाणं होरंभाणं, तालिंजंताणं भेरीणं झल्लरीणं दुंदुहीणं, आलवंताणं मुरयाणं मुइंगाणं नंदीमुइंगाणं, उत्तालिजंताणं आलिंगाणं युक्तो न निष्ठुरेण तथा १९ यत्र खरोऽक्षरेषु घोलनास्वरविशेषेषु च संचरन् रङ्गतीव प्रतिभासते स पदसंचारो रिभित उच्यते मृदुः रिभितः पदेषु गेयनिबद्धेषु संचारो यत्र गेये तद् मृदुरिभितपदसंचारम् तथा २० शोभना रतियस्मिन् श्रोतृणां तत् सुरति तथा २१ शोभना नतिर्-नामः-अवसानो यस्मिन् तत् सुनति तथा २२ वरं-प्रधानम् चारु-विशिष्टचङ्गिमोपेतम् रूपं स्वरूपं यस्य तद् वरचाहरूपम् २३ दिव्यं-प्रधानम् २४ नृत्तसजं गेयं २५ प्रगीताः २६ अप्यभवन् ।।
[१४] १किंच ते देवकुमारा देवकुमारिकाश्च प्रगीतवन्तः प्रनर्तितवन्तश्च ? ततोऽयमर्थः-यथायोगम् उद्ध्मायमानादिषु शङ्खादिषु इह २ शङ्ख-शृङ्ग-शङ्खिका-खरमुही-पेया-पिरिपिरिकाणां वादनम्-'उद्ध्मानम्'-इति प्रसिद्धम् । ३पणव-पटहानाम् =आमोटनम् ४ १० भम्भा-होरम्भाणाम् आस्फालनम् ५ भेरी-झल्लरी-दुन्दुभीनाम् ताडनम् ६ मुरज-मृदङ्ग-नन्दीमृदङ्गानाम् आलपनम् ७ आलिङ्ग
x “अत्र सर्वत्रापि षष्टी सप्तम्य"-रायः विव०। ७ अप्फालिज्जमाणाणं वीणाणं वीयंधीणं तालि-वि० बा० । =मूले 'आहननम् ।
Jain Education Thermal
For Private & Personal Use Only
Www.jainelibrary.org