SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं । देवैः वादनम् गानम् नतेन च प्रारब्धम् ॥१३०॥ पं०३] करयल जाव पृ०६७ पं०८] पडिसुणंति पडिसुणित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति उवागच्छित्ता समणं भगवंतं महावीर जाव [पृ० १२९ पं०३] नमंसित्ता जेणेव गोयमादिया समणा निर्माथा तेणेव उवागच्छति । तए णं ते वहवे देवकुमारा देवकुमारीयो य 'समामेव समोसरणं करेंति करित्ताः ‘समामेव अवणमंति अवणमित्ता'समामेव उन्नमंति"एवं सहितामेव ओनमंति एवं सहितामेव उन्नमंति सहियामेव | उण्णमित्ता"संगयामेव ओनमंति संगयामेव उन्नमंति उन्नमित्ता"थिमियामेव ओणमंति थिमियामेव उन्नमंति "समामेव पसरंति पसरित्ता"समामेव आउज्जविहाणाइं गेण्हंति "सनामेव पवाएं सु"पगाइंसु"पणचिंसु।। ४प्रतिशण्वन्ति-अभ्युपगच्छन्ति-इत्यर्थः। प्रतिश्रुत्य च ५यत्र श्रमणो भगवान् महावीरः तत्रोपागच्छन्ति उपागत्य च श्रमणं भगवन्तं महावीरं त्रिकृत्व आदक्षिणप्रदक्षिणीकुर्वन्ति कृत्वा च वन्दन्ते नमस्सन्ति वन्दिन्या नमस्यित्वा च ६ यस्मिन् प्रदेशे गौतमादयः श्रमणाः तत्र ७ समकालमेव-एककालमेव समवसरन्ति-मिलन्ति-इत्यर्थः समवसृत्य च ८ समकमेव-एककालमेव अवनमन्ति-अधो नीचा भवन्ति अवनम्य च ९ समकमेव उन्नमन्ति-ऊर्ध्वमवतिष्ठन्ते-इति भावः तदनन्तरं च १० एवंक्रमेण सहितम् ११ संगतम् १२ स्तिमित च अवनमनम् उन्नमनं च वाच्यम् अमीषां च सहितादीनां भेदः सम्यक्कौशलोपेतनाटयोपाध्यायाद् एव अवगन्तव्यः ततः स्तिमितं समकमुन्नम्य १३ समकमेव प्रसरन्ति प्रसृत्य च १४ समकमेव यथायोगम् आतोद्यविधानानि गृह्णन्ति गृहीत्वा च १५ समकमेव प्रवादितवन्तः १६ समकमेव प्रगीतवन्त: १७ समकमेव पनर्तितवन्तः । + -ता समामेव पंतिओ बंधति बंधित्ता समामेव पतिओ नमसंति नमंसित्ता समामेव-वि० बा। Jain Education erroga For Private Personel Use Only watjainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy