SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं । नाट्यविधिप्रदर्शनाय सूर्याभस्य आज्ञा ॥१२९॥ | ऐवं वयासी- "संदिसंतु णं देवाणुप्पिया ! जं अम्हेहिं कायव्वं' । [१] तंए णं से सूरियाभे देवे ते बहवे देवकुमारा य देवकुमारीओ य एवं वयासी-'गच्छह णं तुम्भे | देवाणुप्पिया ! 'समणं भगवंतं महावीरं तिक्खुत्तो आयाहिणपयाहिण करेह करित्ता वंदह नमसह वंदित्ता| नमंसित्ता गोयमाइयाणं समणाणं निग्गंथाणं तं दिव्वं देविड्डि दिव्वं देवजुतिं दिव्वं देवाणुभावं "दिव्वं वत्तीसइबद्धं णद्दविहिं उवदंसेह उवदंसित्ता खिप्पामेव एयमाणत्तियं पच्चप्पिणह । [२] 'तए णं ते बहवे देवकुमारा देवकुमारीयो य सूरियाभेणं देवेणं एवं वुत्ता समाणा हट्ट जाव [पृ०४७ ५ एवमवादिषुः-६ संदिशन्तु देवानांप्रियाः ! यद् अस्माभिः कर्तव्यम्' । [६१] १ ततः २ स सूर्याभो देवः ३ तान् देवकुमारान् देवकुमारिकाश्च ४ एवमवादीत-५ गच्छत यूयं देवानांप्रियाः!६ श्रमणं भगवन्तं महावीरम् ७ त्रिकृत्वः आदक्षिणप्रदक्षिणं कुरुत कृत्वा च वन्दध्वम् नमस्थत वन्दित्वा नमस्यित्वा ८ गौतमादीनां श्रमणानां निग्रन्थानां ९ तां देवजनप्रसिद्धां दिव्यां देवद्धिं दिव्यां देवद्युतिं दिव्यं देवानुभावम् १० दिव्यं द्वात्रिंशद्विधं नाटयविधिमुपदर्शयत उपदर्य च ११ एतामाज्ञप्तिकां क्षिप्रमेव १२ प्रत्यर्पयत । [६२] १ ततः २ ते बहवो देवकुमारा देवकुमारिकाश्च ३ सूर्याभेण देवेन एवमुक्ताः सन्तो हृष्टा 'यावत्'-[पृ०४७ पं० १२] in Educat intelona For Private Personal use only dow.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy