________________
रायपसेणइयं ।
नाट्यविधिप्रदर्शनाय सूर्याभस्य
आज्ञा
॥१२९॥
| ऐवं वयासी- "संदिसंतु णं देवाणुप्पिया ! जं अम्हेहिं कायव्वं' ।
[१] तंए णं से सूरियाभे देवे ते बहवे देवकुमारा य देवकुमारीओ य एवं वयासी-'गच्छह णं तुम्भे | देवाणुप्पिया ! 'समणं भगवंतं महावीरं तिक्खुत्तो आयाहिणपयाहिण करेह करित्ता वंदह नमसह वंदित्ता| नमंसित्ता गोयमाइयाणं समणाणं निग्गंथाणं तं दिव्वं देविड्डि दिव्वं देवजुतिं दिव्वं देवाणुभावं "दिव्वं वत्तीसइबद्धं णद्दविहिं उवदंसेह उवदंसित्ता खिप्पामेव एयमाणत्तियं पच्चप्पिणह ।
[२] 'तए णं ते बहवे देवकुमारा देवकुमारीयो य सूरियाभेणं देवेणं एवं वुत्ता समाणा हट्ट जाव [पृ०४७ ५ एवमवादिषुः-६ संदिशन्तु देवानांप्रियाः ! यद् अस्माभिः कर्तव्यम्' ।
[६१] १ ततः २ स सूर्याभो देवः ३ तान् देवकुमारान् देवकुमारिकाश्च ४ एवमवादीत-५ गच्छत यूयं देवानांप्रियाः!६ श्रमणं भगवन्तं महावीरम् ७ त्रिकृत्वः आदक्षिणप्रदक्षिणं कुरुत कृत्वा च वन्दध्वम् नमस्थत वन्दित्वा नमस्यित्वा ८ गौतमादीनां श्रमणानां निग्रन्थानां ९ तां देवजनप्रसिद्धां दिव्यां देवद्धिं दिव्यां देवद्युतिं दिव्यं देवानुभावम् १० दिव्यं द्वात्रिंशद्विधं नाटयविधिमुपदर्शयत उपदर्य च ११ एतामाज्ञप्तिकां क्षिप्रमेव १२ प्रत्यर्पयत ।
[६२] १ ततः २ ते बहवो देवकुमारा देवकुमारिकाश्च ३ सूर्याभेण देवेन एवमुक्ताः सन्तो हृष्टा 'यावत्'-[पृ०४७ पं० १२]
in Educat
intelona
For Private Personal use only
dow.jainelibrary.org