________________
रायपसेण
॥१२८॥
|वि० एंवमाइयाई एगणपण्णं आउज्जविहाणाई विउव्वइ ।
[६०] तए णं 'ते बहवे देवकुमारा य देवकुमारियाओ य सहावेति । तए णं ते बहवे देवकुमारा य देवकुमारीओ य सूरियाभेणं देवेणं सहाविया समाणा हट्ट जाव-पृ०४७ पं० ३] जेणेव सूरियाभे देवे तेणेव उवागच्छंति तेणेव उवागच्छित्ता सूरियाभं देवं करयलपरिग्गहिय [पृ० ६७ पं०८] जाव वद्धावित्ता
अ० मगरिकाणाम् अ० मगरिकावा०, ०अ० शिशुमारिकाणाम् अ० शिशुमारिकावा०, अ० वंशानाम् अ० वंशवा०, अ० वालीनाम् । | अ० वालीवा०, वाली तूणविशेषः, स हि मुखे दचा वाद्यते, अ० वेणूनाम् अ० वेणुवा०, अ० परिलीनाम् अ० परिलीवा०, अ० बद्धकानाम् अ० बद्धकवा० बद्धकः तृणविशेषः । अव्याख्यातास्तु भेदा लोकतः प्रत्येतव्याः १५ एवमादीनि बहुनि आतोद्यानि आतोद्यवादकांश्च विकुर्वति, सर्वसंख्यया तु मूल-भेदापेक्षया आतोद्यभेदा एकोनपञ्चाशत् शेषास्तु भेदा एतेषु एव अन्तर्भवन्ति यथा वंशातोद्यविधाने वाली-वेणु-पिरली-बद्धगा इति ।
[६०] विकुर्वित्वा च १तान् वयंविकुर्वितान् देवकुमारान् देवकुमारिकाश्च २शब्दयति ते च ३शब्दिता हृष्टतुष्टानन्दितचित्ताः १० सूर्याभसमीपम् आगच्छन्ति आगत्य च ४करतलपरिगृहीतं दशनखं शिरसावतं च मस्तके अञ्जलिं कृत्वा जयेन विजयेन वर्धापयित्वा
= एवमादिकानि एकोनपञ्चाशद् आतोद्यविधानानि विकुर्वति । अ० अगरिकाणाम् अ० अगरिकावा०-भा० २ । ० अ० सिसुकुमारिकानाम् अ. शिसुकुमारिकवा०-भा० २ । अ० शुशुमारिकानाम् शुशुमारिकावा०- पा० ५। तूणवि०-मु. पु० । अत्र वाद्यविशेषनाम्ना प्रस्तावे बहूनि वाद्यनामानि अप्रतीतानि अत एव च तेषां नामसु अनेकविधः पाठभेदो दृश्यते ।
For Private & Personal Use Only
walainelibrary.org
Join Education