________________
रायपसेणइयं ।
Jain Educatio
| मर्दलवा०, अ० विपश्चीनाम् विपञ्ची त्रितन्त्री वीणा अ० विपञ्चीवा०, अ० वल्लकीनाम् वल्लकी सामान्यतो वीणा अ० वल्लकीवा०, अ० भ्रामरीणाम् अ० भ्रामरीवा०, अ० पद्भ्रामरीणाम् अ० पद्भ्रामरीवा० अ० परवादनीनाम् परवादनी सप्ततन्त्री वीणा अ० परवादनींवा० अ० बब्बीसानाम् अ० चव्वीसावा०, अ० सुघोषाणाम् अ० सुघोषावा०, अ० नन्दिघोषाणाम् अ० नन्दिघोषवा०, अ० महतीनाम् महती - शततन्त्रिका वीणा अ० महतीवा०, अ० कच्छभीनाम् अ० कच्छभीवा०, अ० चित्रवीणानाम् अ० चित्रवीणावा०, अ० आमोदानाम् अ० आमोदवा०, अ० झञ्झानाम् अ० झञ्झावा०, अ० नकुलानाम् अ० नकुलवा०, अ० तूणानाम् अ० तूणावा०, अ० तुम्बवीणानाम्-तुम्बयुक्ता वीणा या अद्यकल्पे प्रसिद्धा अ० तुम्बवीणावा० अ० मुकुन्दानाम् मुकुन्दो मुरजवाद्यविशेषो यः अति| लीनं प्रायो वाद्यते अ० मुकुन्दवा० अ० हुडुक्कानाम् अ० हुडुक्कावा०, हुडुक्का प्रतीता, अ० =विचिक्कीनाम् अ० विचिक्कीवा०, अ० करटीनाम् अ० करटीवा० करटी प्रतीता, अ० डिण्डिमानाम् अ० डिण्डिमवा० प्रथमं प्रस्तावनासूचकः पणवविशेषः डिण्डिमः, अ० किणितानाम् अ० किणितवान, अ० + कडवानाम् अ० कडवावा०, कडवा करटिका, अ० दर्दरकाणाम् अ० दर्दरवा० दर्दरक: | प्रतीतः, अ० दर्दरिकाणाम् अ० दर्दरिकावा लघुदर्दरको दर्दरिका, अ० कुस्तुम्बराणाम् अ० कुस्तुम्बरवा०, अ० कलशिकानाम् अ० कलशिकावा० अ० तालानाम् अ० तालवा० अ० कांस्यतालानाम् अ० कांस्यतालबा० अ० रिंगिसिकानाम् अ० रिंगिसिकावा०,
* अ० डण्डानाम् अ० डण्डावा०पा० ४-५ अ० दण्डानाम् अ० दण्डावा० भा० १। विविक्कीनाम् अ० वित्रकीवा० भा० १ विचिकीनाम् अ० विचिकीना०पा० ४ + अ० कंडकानाम् अ० कंडकावा० अ० कंडवानाम् अ० कंडकानाम् कंडवा करटिका - भा० २ ।
ational
For Private & Personal Use Only
॥१२७॥
www.jainelibrary.org