________________
रायपसेण
इयं ।
॥१२६॥
| वि० अ०सिंगवायाणं वि०, अ०संखियाणं वि० अ०संखियवायाणं वि०, अ. खरमुहीणं वि० अ० खरमुहि- अनेकविधवायाणं वि०, अ० पेयाणं वि० अ० पेयावायगाणं वि०, * पीरिपीरियाणं वि० अ० पीरिपीरियावायगाणं वाद्यानि ६ अ० शृङ्गवादकानाम् , ७ अ० शशिकानाम् ८अ० शहिकावादकानाम् इखः शङ्को जात्यन्तरात्मकः शङ्खिका तस्या हि खरो मनाक् तीक्ष्णो भवति न तु शङ्खवद् अतिगम्भीरः तथा ९ अ० खरमुखीनाम्-काहलानाम् १० अ० खरमुखीवादकानाम् ११ अ० पेयानाम् | 'पेया' नाम महती काहला १२अ० पेयावादकानाम् , १३ अ० पिरिपिरिकाणाम्-कोलिकपुटावनद्धमुखवाद्यविशेषरूपाणाम् १४ अ० | पिरिपिरिका 0 वा०, अ० पणवानाम् पणवो भाण्डपटहः लघुपटहो वा अ० पणववा०, अ० पटहानाम् अ० पटहवा०, अ० भम्भानाम् भम्भा ढक्का अ० भम्भावा०, अ० होरम्भाणाम् होरम्भा महाढक्का अ० होरम्भावा०, अ० भेरीणाम्-ढक्काकृतिवाद्यविशेषरूपाणाम् अ० भेरीवा०, अ० झल्लरीणाम् 'झल्लरी' नाम चर्मावनद्धा विस्तीर्णवलयाकारा अ० झल्लरीवा०, अ० दुन्दुभीनाम् अ० दुन्दुभिवा० दुन्दुभिः-भेर्याकारा संकटमुखी देवातोयविशेषः, अ० मुरुजानाम् महाप्रमाणो मदलो मुरुजः अ० मुरुजवा०, अ० मृदङ्गानाम् लघुमदलो मृदङ्गः अ० मृदङ्गवा०, अ० नन्दीमृदङ्गानाम्-नन्दीमृदङ्गो नाम एकतः संकीर्णः अन्यत्र विस्तृतो मुरजविशेषः अ० नन्दी-१० मृदङ्गवा०, अ० आलिङ्गानाम् आलिङ्गो मुरजवाद्यविशेष एव अ० आलिङ्गवा०, अ० कुस्तुम्बानाम् कुस्तुम्बः-चावनद्धपुटो वाद्यविशेषः अ० कुस्तुम्बवा०, अ० गोमुखीनाम् गोमुखी लोकतोऽवसेया अ० गोमुखीबा०, अ० मर्दलानाम् मर्दला-उभयतः समः अ०
0 'वि' पदेन 'विउव्वति' संबोध्यम् । 8 प्रस्तुते मूलपाठे 'पिरिपिरिका' पर्यन्तं वाधनामानि दृश्यन्ते, अन्यानि-यानि विवरणकारेण सूचितानि तानि अग्रतने मूलपाठे लभ्यन्ते। 0 'वा' पदेन 'बादकानाम्' ज्ञेयम् ।
Jain Educatineational
For Private & Personel Use Only
Www.jainelibrary.org