________________
रायसेनइयं ।
सरितयाणं सरिव्वयाणं सरिसलावण्ण-रूव-जोग्वणगुणोववेयाणं एगाभरण० दुहतो संवेल्लिग्ग० [पृ० ४१२ पं० १] आविद्धतिलयामेलाणं पिंणद्धगेवेज्जकंचुतीणं नानामणि- रयणभूसणविराइयंगमंगाणं चंदाणणाणं चंदद्धसमनिलाडाणं चंदाहियसोमदंसणाणं उक्का इव उज्जोवेमाणीण सिंगारा० हसिय- भणिय० [पृ० २९ पं० १] गहियाउज्जाणं अंहस नहसज्जाणं देवकुमारियाणं णिच्छइ ।
[ ५९ ] ए से सूरिया भे देवे 'अट्ठसयं संखाणं विउव्वति अट्ठसयं संखवायाणं विउव्वर, 8 अ० सिंगाणं [पृ० १२३ पं० ९] ७ आविद्धः तिलकः *आमेलथ - शेखरको यकाभिस्ता आविद्धतिलकामेलाः तासाम् ८ पिनद्धं ग्रैवेयकं ग्रीवाभरणं कञ्चुकश्च यकाभिस्तास्तथा तासाम् ९ नानाविधानि मणि- कनक - रत्नानि येषु भूषणेषु तानि नानामणि- कनक- रत्नानि तैर्नानामणिकनक- रत्नैर्भूषणैर्विराजितानि अङ्गमङ्गानि अङ्गप्रत्यङ्गानि यासां तास्तथा तासाम् ०'चंदागणाणं... उक्का इव उजोवेमाणीण' इति सुगमम् । सिंगारा० हसिय- भणिय० [पृ० २९ पं० ४] गहियाउञ्जाणं नसणं' इति पूर्ववत् [ पृ० १२४ पं० ९ ] ।
[ ५९ ] १ ततः २ सूर्याभो देवः ३ अष्टशतं शङ्खानां विकुर्वति ४ अष्टशतं शङ्खवादकानाम्, ५० अ० शृङ्गाणाम् १० 8 'अ' पदेन 'अट्टस' अवगन्तव्यम् । * 'आमेल' शब्द: प्राकृतभाषायां व्यवहियते, संस्कृते तु तदर्थवाची 'आपीड' शब्द: प्रसिद्धः । आचार्यहेमचन्द्रः प्राकृतम् 'आमेल' शब्द संस्कृत 'आपीड' शब्दस्य विकृतोच्चारणं सूचयति । [ ८-१-२३४ हैमश०] 'आपीड - आबीड - आवेडआमेल' इति च तत्परिवर्तनक्रमः प्रतिभाति । 0 चन्द्राननानाम् चन्दार्थसमललाटानाम् चन्द्राधिकसोमदर्शनानाम् उल्का इव उद्योतमानानाम् । = गृहीतातोथानाम् । 'अ' पदेन 'अष्टशतम्' ।
Jain Education Intentional
For Private & Personal Use Only
॥१२५॥
www.jainelibrary.org