SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ रायपसेणइय । ॥१२४॥ Jain Education ema दुहतो संवेल्लियग्गणियत्थाणं उप्पीलियचित्तपट्टपरियर सैफेणकावत्तरइयैसंगय पलंबवत्थंतचित्तै चिलग नियंसगाणं एगोवलिकण्ठरइयसोभंतवच्छ परिहृत्थभूसणाणं असयं गैहसज्जाणं देवकुमाराणं णिगच्छति । [५८] तयणंतरं चणं नानामणि० [पृ० १२३ पं० १] जाव पीवरं पलंबं वामं भुयं पैसारेति तओणं संरिसयाणं निर्योगः उपकरणम्-अर्थात् नाटयोपकरणं यैस्ते तथा तेषाम् २१ द्विधातो द्वयोः पार्श्वयोः संवेल्लितानि संवृतानि अग्राणि यस्य तद् द्विधातः संवेल्लिताग्रं न्यस्तम् - सामर्थ्याद् उत्तरीयं यैस्ते तथा तेषाम् तथा २२ उत्पीडितः अत्यन्ताऽऽवद्धः चित्रपट्टो विचित्रवर्णपट्टरूपः परिकरो यैस्ते तथा २३ यस्मिन् आवर्तने फेनविनिर्गमो भवति स सफेनकावर्त उच्यते ततः २४ सफेनकावर्तेन रचिताः-संगताःनाटयविधौ उपपन्नाः प्रलम्बा वस्त्रान्ता यस्य निवसनस्य तत् तथा तत् २५ चित्रम् - चित्रवर्णम् २६ चिल्ललगं देदीप्यमानं २७ निवसनं परिधानं येषां ते तथा तेषाम् २८ एकावलिर्या कण्ठे रचिता तया शोभमानं वक्षो येषां ते तथा २९ परिहत्थ' शब्दो देश्यः परिपूर्णवाची पडिहत्थानि पूर्णानि भूषणानि येषां ते तथा । तेषाम् ३१ नृत्ये सञ्जाः प्रगुणीभूताः नृत्यसज्जाः तेषाम् । [५८] १ तदनन्तरं च २ यथोक्तविशेषणविशिष्टं ३ वामं भुजं ४ प्रसारयति ५ तस्माद् वामभुजात् १० अष्टशतं १९ देवकुमारि - १० | काणां १२ विनिर्गच्छति कथंभूतम् १ इत्याह-६ 'सरिसयाणं सरितयाणं... वसणगहियनिजोईणं... संवेल्लियग्गनियत्थीणं' इति पूर्ववत् + "ततः पूर्वपदेन कर्मधारयः " राय० वि० । “पुण्णम्मि पडिहत्थ - पोणियया" " पडिहत्थो तथा पोणिओ पूर्णः " - देशीनाममाला व० ६ गा० २८ । अत्र डकार -रकारयोः साम्येन 'पडिहत्य'वत् 'परिहत्थ' शब्दोऽपि बोध्यः । “ततः पूर्वपदेन कर्मधारयः " - राय० वि० । For Private & Personal Use Only jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy