SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं । नानामणि- कणग- रयणविमलमहरिहनिउणओवियमिसिमिसिंतविरतियमहा भरणकडग-तुडियवर भूसणुज्जलं पीवरं पलम्बं दौहिणं भुयं पैंसारेति तओ णं सरिसयाणं संरित्तयाणं संरिव्वयाणं संरिसलावण्ण-रूव- जोवणगुणोववेयाणं ऐंगाभरण - वसणगहि अणिज्जोआणं ॥ १२३॥ ट्यविषेः प्रथमतायाम् १३ दक्षिणं भुजं १४ प्रसारयति कथंभूतम् ? इत्याह- १२ नानाविधानि मणि- कनक - रत्नानि येषु तानि नानामणि - कनक - रत्नानि - मणयो नानाविधाश्चन्द्रकान्तादयः कनकानि नानाविधानि नानावर्णतया रत्नानि नानाविधानि कर्केतनादीनि ५ तथा विमलानि-निर्मलानि तथा महान्तमुपभोक्तारमर्हन्ति यदि वा महम् - उत्सवम् - क्षणम् अर्हन्ति इति महार्हाणि तथा निपुणम् निपुणबुद्धिगम्यं यथा भवति एवं परिकर्मितानि दीप्यमानानि विरचितानि महाभरणानि यानि कटकानि - कलाचिकाभरणानि तुटितानि बाहुरक्षिकाः अन्यानि च यानि वरभूषणानि तैः उज्ज्वलं - भाखरम् तथा पीवरं-स्थूलम् प्रलम्बं - दीर्घम् । १५ ततः तस्माद् | दक्षिणभुजात् ३० अष्टशतं अष्टाधिकं शतं ३२ देवकुमाराणं ३३ निर्गच्छति कथंभूतानाम् ? इत्याह- १६ सदृशानाम् - समानाकारा| णाम् इत्यर्थः १७ तत्र आकारेण कस्यचित् सदृशोऽपि वर्णतः सदृशो न भवति ततः सदृग्वर्णत्वप्रतिपादनार्थमाह-सदृशी सहग् १० वर्णत्वक् येषां ते तथा १८ सहकत्वग् अपि कचिद् वयसा विसदृशः संभाव्येत तत आह-सह समानं वयो येषां ते तथा तेषाम् १९ सदृशेन लावण्येन - लवणिम्ना - अतिसुभगया शरीरकान्त्या इति भावः । रूपेण - आकृत्या यौवनेन - यौवनिकया गुणैः दक्षत्वप्रियंवदत्वादिभिः उपपेताः सदृशलावण्य-रूप-यौवन - गुणोपपेताः तेषाम् २० एकः समानः आभरण - वसनलक्षणः गृहीतो -मानः आभरणवसनानि आ-पा० ५ भा० १-२ । Jain Education emtional For Private & Personal Use Only jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy