________________
रायपसेणइयं ।
॥१२२॥
Jain Education
मति अवकमित्ता वेडव्वियसमुग्धाएणं समोहणति समोहणित्ता संखिजाई जोयणाई दण्डं निस्सिरति अहाबायरे० [०५६ पं०३ - ] अहासुहुमे० । दोचं पि विउग्वियसमुग्धाएणं जाव बहुसमरमणिजं भूमिभागं विउच्वति । से जहा नाम ए आलिंगपुक्खरे इ वा जाव मणीणं फासो [कं० ३३-४० ] तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेस भागे पिच्छाघरमण्डवं विव्वति अणेगखंभसयसंनिविहं वण्णओ-अन्तो बहुसमरन - णिजं भूमिभागं उल्लोयं अक्खाडगं च मणिपेढियं च विउच्वति । तीसे णं मणिपेडियाए उवरि सीहासणं सपरिवारं जाव दामा चिट्ठन्ति [ कं० ४१-४३ ] ।
[ ५७ ] तए णं से सूरियांभे देवे समणस्स भगवतो महावीरस्स आलोए पैणामं करेति करिता 'अणुजाण मे भगवं' ति कट्टु सीहासणवरगए तित्थयराभिमुद्दे संणिसण्णे । तेए णं से तूरियां देवे तप्पढमयाए सन् सूर्याभो देवः श्रमणं भगवन्तं महावीरं वन्दते - स्तौति नमस्यति कायेन वन्दित्वा नमस्यित्वा च ' उत्तरपुरत्थिमं' ......इत्यादि [पृ० ५६ पं० ११ - ] सुगमम् । नत्ररम् - बहुसमभूमिवर्णनम् प्रेक्षागृहमण्डपवर्णनम् मणिपीठिका - सिंहासन- तदुपरि उल्लोच अङ्कुश - मुक्तादामवर्णनानि प्राग्वत् [१० ९४ पं० ७ पृ० १०२ पं० ७ ] भावनीयानि
[ ५७ ] १ ततः सूर्याभो देवः ३ तीर्थङ्करस्य भगवतः ४आलोके ५ प्रणामं करोति कृत्वा च ६ 'अनुजानातु भगवान् माम्' इति अनुज्ञापनां कृत्वा ७ सिंहासनवरगतः सन् ८ तीर्थकराभिमुखः सन्निषण्णः । ९ ततः १० सूर्याभो देवः ११ तत्प्रथमतया - तस्य ना
For Private & Personal Use Only
दिव्यनाट्यप्रदर्शनाय
सूर्याभस्य भक्तिपूर्वकः
प्रयत्नः
jainelibrary.org