SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ रायपसेण बत्तीसतिबद्धं नवविहं उर्वदसित्तए। | सूर्याभस्य [५५] तए णं समेणे भगवं महावीरे सूरियाँभेणं देवेणं एवं वुत्ते समाणे सूरियाभस्स देवस्स एयमढें जो विज्ञप्तिआढाति णो परियाणति-तुसिणीए संचिट्ठति ।। भगवता (५६] तए णं से सूरियाभे देवे समणं भगवन्तं महावीरं दोचं पि तेच पि एवं वयासी अनादृता 'तुम्भे णं भंते ! सव्वं जाणह [पृ० ११९५०५] जाव उवदंसित्तए त्ति कटु समणं भगवन्तं महावीरं ति-14 क्खुत्तो आयाहिणपयाहिणं करेइ करित्ता वंदति नमसति वंदित्ता नमंसित्ता उत्तरपुरस्थिम दिसीभागं अवक- | ॥१२॥ देवर्दिम् दिव्यां देवद्युतिम् दिव्यं देवानुभावम् उपदर्शयितुम् १७ द्वात्रिंशद्विधम्-द्वात्रिंशत्प्रकारं नाव्यविधम्-नाटयविधानम् १८ उपदर्शयितुम् । [५५] १ ततः २ श्रमणो भगवान् महावीरः ३ सूर्याभेण देवेन ४ एवमुक्तः सन् ५ सूर्याभस्य देवस्य ६ एनम्-अनन्तरादितम्-अर्थ ७ न आद्रियते-न तदर्थकरणाय आदरपरो भवति ८ नापि परिजानाति अनुमन्यते स्वतो वीतरागत्वात् गौतमादीनां च १० नाटयविधेः स्वाध्यायादिविघातकारित्वात् ९ केवलं तूष्णीकः १० अवतिष्ठते। ५६] एवं १ द्वितीयमपि वारम् २ तृतीयमपि वारम् उक्तः सन् भगवान् एवमेव तिष्ठति । ततः पारिणामिक्या बुद्ध्या तत्त्वमवगम्य 'मौनमेव भगवतः उचितं न पुनः किमपि वक्तुम् केवलं मया भक्तिरात्मीया उपदर्शनीया' इति प्रमोदातिशयतः जातपुलकः * अत्र विवरणकारलब्धपाठ-प्रतिगतमूलसूत्रपाठयोर्भेदः प्रतीयते। Jain Educati onal For Private Personal use only
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy