SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं । ॥१२॥ भस्य कालं पासह, सव्वे भावे जाणह सव्वे भावे पासह । जाणंति णं देवाणुप्पिया ! मम व्वि वा पंच्छा वा मम दिव्यं नाएयरूवं दिव्वं देविड्डि दिव्वं देवजुई दिव्वं देवाणुभावं लद्धं पत्तं अभिसमण्णागयं ति, ते इच्छामि णं देवाणु व्यविधान प्पियाणं भत्तिपुव्वगं गोयमातियाणं समणाणं निग्गंथाणं दिव्वं देविड्डेि दिव्वं देवजुई दिव्वं देवाणुभावं दिव्वं प्रदर्शयामि' | मात्रमपि ज्ञानं दर्शनं वा सम्भाव्येत ततः सकलकालविषयज्ञान-दर्शनप्रतिपादनार्थमाह-सर्वकालम्-अतीतम् अनागतं वर्तमानं च इति सूर्याजानीथ पश्यथ-एतेन कालपरिग्रहः ७ तत्र कश्चित् सर्वद्रव्य-सर्वक्षेत्र-सर्वकालविषयमपि ज्ञानं सर्वपर्यायविषयं न संभावयेत् यथा ५ -मीमांसकादिः अत आह-सर्वान् भावान् पर्यायान् प्रतिद्रव्यमात्मीयान् परकीयांश्च केवलवेदसा जानीथ केवलदर्शनेन पश्यथ ।। अथ भावा दर्शनविषया न भवन्ति ततः कथमुक्तम् 'सव्वे भावे पासह' इति ? नैप दोषः, उत्कलितरूपतया हि ते भावा दर्शनविषया न भवन्ति अनुत्कलितरूपतया तु ते भवन्त्येव । तथा चोक्तम्-"निर्विशेष विशेषाणां ग्रहो दर्शनमुच्यते" [ ] ८ ततः 'जाणन्ति णं' इति पूर्ववत् । देवानांप्रियाः ! ९ पूर्वमपि-अनन्तरम् उपदर्थमाननाट्यविधेः १० पश्चादपि च-उपदर्यमाननाट्यविधेः उत्तरकालम् ११ मम एतद्रूपां दिव्यां देवर्द्धिम् दिव्यां देवद्युतिम् दिव्यं देवानुभावम् १२ लब्धं देशान्तरगतमपि किश्चिद् भवति तत आह-प्राप्तम् १३ प्राप्तमपि किश्चिद् अन्तरायवशाद् अनात्मवशं भवति तत आह-अभिसमन्वागतम् । १४ ततः इच्छामि देवानांप्रियाणां पुरतः १५ भक्तिपूर्वकम्-बहुमानपुरस्सरम् १६ गौतमादीनां श्रमणानां निर्ग्रन्थानां दिव्यां - मीमांसका हि सर्वद्रव्य-क्षेत्र-काल-भावविषयं ज्ञानं न मन्यन्ते । ते एवमाहु:-"सर्वज्ञो दृश्यते तावन्नेदानीमरमदादिभिः । दृष्टो न चैकदेशोऽस्ति लिङ्ग वा योऽनुमापयेत्” ॥ [*लो० वा० सू० २ 'लो० ११७ ] इत्यादि । For Private Personal use only Jan Educat internal w.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy