________________
रायपसेणइयं ।
[५३] उ०-xसूरियांभाइ समणे भगवं महावीरे सूरियाभं देवं एवं वदासी
भगवतः सूरियोभा ! तुमं णं भवसिद्धिए नो अभवसिद्धिते जाँव [पृ० ११८ पं० १] चरिमे णो अचरिमे।
प्रतिवचः [५४] तए णं से सुरिआमे देवे समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हद्वतुट्ठचित्तमाणदिए [पृ० ४७ पं०३-] परमसोमणस्सिए समण भगवंतं महावीरं वंदति नमंसति वंदित्ता नमंसित्ता एवं वदासी
J॥११९॥ तुम्भे णं भंते ! सवं जाणह सव्वं पासह, सवओ जाणह सव्वओ पासह, सव्वं कालं जाणह सव्वं ५ [५३] एवमुक्ते -१सूर्याभादिः श्रमणो भगवान् महावीरः रतं सूर्याभ देवम् ३एवम् अवादीत-४भोः सूर्याभ ! ५त्वं भवसिद्धिकः ६न अभवसिद्धिकः ७ यावत्' करणात् 'सम्मदिठ्ठी नो मिच्छादिही, परित्तसंसारिए नो अणंतसंसारिए, सुलभबोहिए नो दुल्लभबोहिए, आराहए नो विराहए' इति [पृ० ११८ पं०१] परिग्रहः।
[५४] १यूयं २भदन्त ! ३सर्व केवलवेदसा जानीथ ४सर्व केवलदर्शनेन पश्यथ-अनेन द्रव्यपरिग्रहः ५तत्र 'सर्व' शब्दो देशकास्न्येऽपि वर्तते यथा-'अस्य सर्वस्यापि ग्रामस्य अयमधिपतिः' इति सचराचरविषयज्ञान-दर्शनप्रतिपादनार्थमाह-सर्वतः-सर्वत्र दिक्षु विदिक्षु ऊर्ध्वम् अघो लोके अलोके च-इति भावः जानीथ पश्यथ च-अनेन क्षेत्रपरिग्रहः । ६तत्र सर्वद्रव्यसर्वक्षेत्रविषयं वार्तमानिक
[७-२-४६ हैमश०] इति मत्वर्थीयः 'अ' प्रत्ययः"-राय० वि० । ४ सूरियामा समणे-भा०२। = पृ० ११४ * टिप्पण तथा पृ० ५९ ४ टिप्पण।
Jain Educatinational
For Private & Personal Use Only
Tww.jainelibrary.org