SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ सूर्याभः रायपसेणइयं । भगवन्तं पृच्छति ॥११८॥ 3D %3D प्र०-अहं गं भंते ! सूरियाभे देवे किं भवसिद्धिते अभवसिद्धिते ? सम्मदिट्ठी मिच्छादिट्ठी? परित्तसंसारिते अणंतसंसारिते? सुलभबोहिए दुल्लभयोहिए ? आरोहते विराहते ? चरिमे अचरिमे? ५२] सम्प्रति सूर्याभो देवो धर्मदेशनाश्रवणतो जातप्रभूततरसंसारविरागः स्वविषयं भव्यत्वादिकं पिपृच्छिषुः यत् करोति तद् | आह-१ भवैः सिद्धिर्यस्य असौ भवसिद्धिका-भव्य इत्यर्थः २तद्विपरीत:-अभवसिद्धिकः ?-अभव्य इत्यर्थः ३ भव्योऽपि कश्चिद् | मिथ्यादृष्टिर्भवति कश्चित् सम्यग्दृष्टिः ततः आत्मनः सम्यग्दृष्टित्वनिश्चयाय पृच्छति-सम्यग्दृष्टिकः ४ मिथ्यादृष्टिकः१५ सम्यग्दृष्टिरपि कश्चित परिमितसंसारो भवति कश्चिद् अपरिमितसंसारः उपशमश्रेणिशिरःप्राप्तानामपि केषांचिद् अनन्तसंसारभावात अतः पृच्छति-परीत्तसंसारिकः ६ अनन्तसंसारिकः १ ५परीतः परिमितः स चासौ संसारश्च परीत्तसंसारः सः अस्य अस्ति-इति परीत्तसंसारिका एवम् ६ अनन्तश्चासौ संसारश्च अनन्तसंसारः सः अस्य अस्ति-इति अनन्तसंसारिकः ७ परीत्तसंसारिकोऽपि कश्चित सलभबोधिको भवति यथा शालिभद्रादिकः कश्चिद् दुर्लभबोधिको यथा पुरोहितपुत्रजीवः ततः पृच्छति-सुलभा बोधिः भवा-| तरे जिनधर्मप्राप्तियस्य असौ सुलभबोधिकः एवं ८ दुर्लभबोधिकः ? ९ सुलभबोधिकोऽपि कश्चिद् बोधिं लब्ध्वा विराधयति ततः | १० पृच्छति-आराधयति-सम्यक् पालयति बोधिम् इति आराधकः १० तद्विपरीतो विराधकः? ११ आराधकोऽपि कश्चित तद्भवमोक्षगामी न भवति ततः पृच्छति-चरमः अचरमो वा? चरमः अनन्तरभावी भवो यस्य असौ =चरमः १२ तद्विपरीतः अचरमः । अतोऽनेकस्वरात्"७-२-६ हैमश० ] 'इक' प्रत्ययः'-राय० वि० । ० शालिभद्रकथा प्रसिद्धा। 0 पुरोहितपुत्रस्य विशेषसंज्ञा नावगता तथापि तस्य कथाऽपि प्रसिद्धा। सा च श्रीपुण्य० पञ्चकल्पभाष्ये लि० पृ० १८-१९ 'सारणी' प्रवज्योदाहरणे। - "अभ्रादिभ्यः" Jain Educatie Internal For Private Personel Use Only Haw.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy