SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं । ॥१३१॥ [६३] कि 'ते? 'उरेणधमंदं सिरेण तारं कंठेण वितारं "तिविहं तिसमयरेयगरइयं गुंजाज्वंककुहरोवगूढ रत्तं तिठाणकरणसुद्धं [६३]किश्च १ ते देवकुमारा देवकुमारिकाश्च एवं प्रगीता अप्यभवन् इति योगः कथम् ? इत्याह-२ उरसि मन्दं यथा भवति एवं प्रगीताः ३ शिरसि तारम् ४ कण्ठे च वितारम्-अतिशयेन यथावल्लक्षणोपपेतम् किमुक्तं भवति ? २ उरसि प्रथमतो गीतमुत्क्षिप्यते उत्क्षेपकाले च गीतं मन्दं भवति +"आदिमि आरभन्ता" [ ] इति वचनात् अन्यथा गीतगुणक्षतेः तत उक्तम्-'उरसि 4 मन्दम्' इति ३ ततो गायतां मूर्धानमभिनन् स्वर उच्चस्तरो भवति स्थानकं च द्वितीयम् तृतीयं वा समधिरोहति ततः 'शिरसि तारम्' इत्युक्तम् ४ शिरसश्च प्रतिनिवृत्तः सन् स्वरः कण्ठे घुलति घुलंश्च अतिमधुरः भवति ततः 'कण्ठे वितारम्' इत्युक्तम्-५ x तिविहं तिसमयरेयगाइयं' इति ६ गुञ्जनं गुञ्जा गुञ्जाप्रधानानि यानि अबक्राणि-शब्दमार्गाप्रतिकूलानि कुहराणि तेषु उपगूढम्-गुञ्जाऽवक्रकुहरोपगूढम् किमुक्तं भवति ? तेषां देवकुमाराणां देवकुमारिकाणां च तस्मिन् प्रेक्षागृहमण्डपे गायतां गीतं तेषु प्रेक्षागृहमण्डपसत्केषु अन्येषु च कुहरेषु स्वानुरूपाणि प्रतिशब्दसहस्राणि उत्थापयद् वर्तते इति । ७ रक्तम्-इह यद् गेयरागानुरक्तेन गीतं गीयते तद् १० 'रक्तम्' इति तद्विदा प्रसिद्धम्' ८त्रीणि स्थानानि उरःप्रभृतीनि तेषु० करणेन क्रियया शुद्धम-त्रिस्थानकरणशुद्धम् तद्यथा-उर-शुद्धम् | + इयं कण्डिका प्रायो ऽक्षरशः-जीवा० मू० पृ० १८६ पं० १-३ । * “सर्वत्र सप्तन्यर्थे तृतीया"-रायः विव० । * गुंजतवंसकुहरोपगूढ-जीवा० मू० प्र० पृ० १८६ पं०१४। + “आदिमृदुम् आरभमाणाः" । इदं वचनं कस्प इति न ज्ञायते, मूलपाठे तु नैतत् प्रतिभाति । x 'त्रिविधं त्रिसमबरेचकरचितम्' इति शब्दसंस्कारः । मूलस्थमपि एतत् पदं न विवृतं विवरणकारेण । S इदं समग्रमपि विवरणम्-जीना० वि० प्र० पृ० १९५ पं० ३-1 -0षु करणेषु क्रि-पा० ५-४ भा० १ । Jain Education demona For Private & Personal Use Only ww.djainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy