SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं। भगवतो धर्मदेशना ॥११५॥ साई साईनाम-गोत्ताई साहिति तं पोराणमेयं सूरियाभा! जाव अब्भणुण्णायमेयं सूरियाभा!।[पृ० ५९६०-कंडिका २०] तए णं से सूरियाभे देवे समणेणं भगवया महाबीरेणं एवं वुत्ते समाणे हट्ठ-पृ० ४७ पं० ३] जाव समणं भगवंतं महावीरं वंदति नमसति बंदित्ता नमंसित्ता नचासण्णे नातिदूरे सुस्सूसमाणे णमंसमाणे | अभिमुहे विणएणं पंजलिउडे पंज्जुवासति। १] तए ण समणे भगवं महावीरे सूरियाभस्स देवस्स तीसे य महेतिमहालिताए परिसाए जाव परिसा जामेव दिसिं पाउन्भूया तामेव दिसि पडिगया। ६ नात्यासन्नः-नातिनिकटः अवग्रहपरिहारात् नात्यासन्ने वा स्थाने वर्तमान इति गम्यम् ७ न नैव अतिदः अतिविप्रकृष्टः अनौचित्यपरिहारात् नातिदूरे वा ८ भगवद्वचनानि श्रोतुमिच्छन् ९ अभि भगवन्तं लक्ष्यीकृत्य मुखमस्येति अभिमुखः-भगवतः सम्मुख इत्यर्थः १० विनयेन हेतुना ११ प्रकृष्टः प्रधाना-ललाटतटघटितत्वेन-अञ्जलि:-हस्तन्यासविशेषः कृतः येन स प्राञ्जलिकृता:१२ पर्युपास्ते-सेवते । ५१]श्वतः २श्रमणो भगवान् महावीरः३सूर्याभस्य देवस्य श्वेतस्य राज्ञः धारणीप्रमुखानां च देवीनाम् ४तस्याश्च ५'महतिमहालिताए'इति-अतिशयेन महत्याः 'इसिपरिसाए'इति-ऋषयः त्रिकालदर्शनिनः तेषां पर्षत् तस्याः-अबध्यादिजिनपर्षद इत्यर्थः मुनिपर्षदः + "सुखादिदर्शनात् क्तान्तस्य परनिपातः" राय० वि०-पृ० ४८ * टिप्पण। JainEducatiorhterolti For Private Personal Use Only www.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy