SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं। भगवता सूर्याभस्य संभाषणम् ॥११४॥ [४९] तए णं से सूरियामे देवे चउहिं अग्गमहिसीहिं जाव [पृ. ४४ पं० २] सोलसहिं आयरक्खदेवसाहस्सीहिं अण्णेहि य बहहिं सूरियाभविमाणवासीहिं वेमाणिएहिं देवेहिं देवीहि य सद्धिं संपरिबुडे सव्विड्डीए [[पृ०६९ पं० २-] जाव-णादितरवेणं जेणेव समणे भगवं महावीरे तेणेव उवागच्छति उवागच्छित्ता समणं भगवंतं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेति करित्ता वंदति नमसति वंदित्ता नमंसित्ता एवं वयासी'अहं णं भंते ! सूरियामे देवे देवाणुप्पियाणं वन्दाभि नमंसाभि जाव पज्जुवासामि। ५०] मरियोभाइ समणे भगवं महावीरे सूरियाभं देवं एवं वयासी-'पोराणमेयं सूरियाभा!जीयमेयं सरियाभा! किच्चमेयं सूरियाभा! करणिजमेयं सूरियाभा! आइण्णमेयं सूरियाभा! अन्भणुण्णायमेयं सरियामा! जं णं भवणवइ-वाणमंतर-जोइस-वेमाणिया देवा अरहंते भगवते वंदंति नमसंति वंदित्ता नमंसित्ता तओ पच्छा [४९] १ 'वंदामि नमसामि जाव पज्जुवासामि' इत्यत्र 'यावत्' शब्दकरणात् 'सकारेमि सम्माणेमि कल्लाणं मंगलं देवयं चेइयं पज्जुवासेमि' इति [पृ० ५८ पं० ५-] परिग्रहः।। [५०] ततः १ *'मरियाभाई' इत्यादि, सूर्याभ आदिः मुख्यः पर्युपासकतया यस्य स सूर्याभादिः २ श्रमणो भगवान महावीरः ३ तं सूर्याभं देवम् ४ एवम् अवादीत्-५ 'पोराणमेयं' इत्यादि प्राग्वत् [पृ० ५९.-६०] 8सूरियामा य स-भा० २। * अत्रापि 'सूरियामा!' 'इ' इति पदद्वयमेव संगतम्-पृ० ५९xटिप्पण। - सूर्याभात् आदिः पा० ४-५। सूर्याभा आदि मुख्यः भा० १। Jain Education emanal For Private Personal Use Only Trainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy