SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं। -तेणेव उवागच्छइ उवागच्छित्ता सैमणं भगवन्तं महावीरं तेणं दिव्वेणं जाणविमाणेणं तिक्खुत्तो आयाहिणंपयाहिणं करेइ करित्ता समणस्स भगवतो महावीरस्स उत्तरपुरथिमे दिसिभागे तं दिव्वं जाणविमाणं ईसिं चउरंगुलमसंपत्तं धरणितलंसि ठवेइ ठवित्ता चेंडहिं अग्गमहिसीहिं सपरिवाराहिं दोहिं अणीयाहि-तंजहा गंधव्वाणिएण य णट्टाणिएण य-सद्धि संपरिखुडे ताओ दिव्वाओ जाणविमाणाओ पुरथिमिल्लेणं तिसोवा. णपडिरूवएणं पैचोरुहति । तए णं तस्स सूरियाभस्स देवस्स चारि सामाणियसाहस्सीओ ताओ दिव्वाओ जाणविमाणाओ उत्तरिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहति, अवसेसा देवा य देवीओ य ताओ दिव्वाओ जाणविमाणाओ दाहिणिल्लेणं तिसोवाणपडिरूवएणं पचोरुहन्ति । चैत्ये यस्मिन् प्रदेशे श्रमणो भगवान महावीरः ४० तत्र उपागच्छति उपागत्य च ४१श्रमगं भगवन्तं महावीरं ४२तेन प्रागुक्तस्वरूपेण दिव्येन यानविमानेन सह ४३ त्रिकृत्वः-त्रीन् वारान् ४४आदक्षिणप्रदक्षिणीकरोति आदक्षिणप्रदक्षिणीकृत्य च ४५श्रमणस्य भगवतो महावीरस्य अपेक्षया यः ४६उत्तरपूर्वो दिग्भागः तम् अपक्रामति-गच्छति अपक्रम्य च ४७तद् दिव्यं यानविमानम् ४८ईषद्-एतदेव | १० प्रकटयति-चतुरङ्गलम्-चतुर्भिः अङ्गुलैरित्यर्थः-असंप्राप्तं सत् ४९ धरणीतले स्थापयति स्थापयित्वा ५० चतसृभिरामहिषीभिः सपरिवाराभिः ५१ द्वाभ्यामनीकाभ्याम्-तद्यथा-गन्धर्वानीकेन नाट्यानीकेन च ५२ साध संपरिवृतः ५३ तस्माद् दिव्याद् यानविमानात् ५४ पूर्वेण त्रिसोपानप्रतिरूपकेण ५५ प्रत्यवतरति, ५६ चत्वारि सामानिकदेवसहस्राणि उत्तरेण, ५७ शेषा दक्षिणेन । = “सर्वत्र तृतीया सप्तम्यर्थे द्रष्टव्या प्राकृतत्वात्”-राय० विव०-पृ० ३७+ टिप्पण। Jain Education emanal For Private Personal use only
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy