________________
रायपसेणइयं ।
॥११२॥
जेणे सोहम्नस्स कप्पस्स उत्तरिल्ले णिजाणमग्गे तेगेव उपागच्छति, 'जोयणलयसाहस्सितेहिं विग्गहेहिं ओवयमाणे वीतीवयमाणे ताए उभिट्टाए [पृ०५८ ६०१ जाव तिरिय असंखिजाणं दीवसमुदाणं भैज्झमज्झेणं वीइवयमाणे वीइवयमाणे जेणे नंदीसरवरे दीवे जेगे दाहिणपुरथिभिल्ले रतिकरपैव्यते तेणेव उवा गच्छति उवागच्छित्ता तं "दिव्वं देविड् िजाव दिव्वं देवाणुभावं पंडिसाहरेमाणे पडिसाहरेमाणे पंडिसंखेवेमाणे पडिसंखेवेमाणे जेणे जम्बूद्दीवे दीये जेणे भारहे वासे जेणे आमलकप्पा नयरी जेणे अम्बसालवणे ५ चेइए जेणेवै समणे भगवं महावीरे उपभुञ्जान इति भावः । १६येनैव सौधर्मस्य कल्पस्य १७उत्तराहो निर्याणमार्गः-निर्गमनमार्गः १८तेनैव पावन उपागच्छति २२'ताए उकिडाए' इत्यादि पूर्ववत् [पृ.५८ पं०७] यावत् दिव्यया देवगत्या १९ योजनलक्षप्रमाणैर्विग्रहै:-क्रमैः २० अवपतन्-अधस्ताद् अवतरन् २१व्यतिव्रजंश्च-गच्छंश्च २३तियंग २४ असंख्येयानां द्वीप-समुद्राणां २५मध्यंमध्येन २६यस्मिन्नेव प्रदेशे २७नन्दीश्वरो द्वीपः २८यस्मिन्नेव च प्रदेशे तस्मिन् नन्दीश्वरे द्वीपे २९दक्षिणपूर्वः आग्नेयकोणवर्ती ३०रतिकरनामा पर्वतः३१तस्मिन् उपागच्छति,उपागत्य | च ३२ तां दिव्यां देवर्द्धिम् यावत् दिव्यं देवानुभावं ३३ शनैः शनैः प्रतिसंहरन् प्रतिसंहरन्-३४ एतदेव पर्यायेण व्याचष्टे-प्रतिसंक्षिपन् प्रतिसंक्षिपन् ३५ यस्मिन् प्रदेशे जम्बूद्वीपो नाम द्वीपः ३६ तत्र च जम्बूद्वीपे यस्मिन् प्रदेशे भारतवर्षम् ३७ तस्मिंश्च भारतवर्षे यस्मिन् प्रदेशे आमलकल्पा नगरी ३८ तस्याश्च आमलकल्पाया नगर्या वहिर यस्मिन् प्रदेशे आम्रशालवनं चैत्यम् ३९ तस्मिंश्च
०
Jain Education Elemental
For Private & Personal use only
ww.lainelibrary.org