________________
रायपसेणइयं ।
॥११॥
[४८] तए णं से सूरियाने देवे तेणं पश्चागीयपरिखित्तेणं वइरामयवद्दलट्ठसंठिएण जाव [कं० ४७ पं०७] जोयणसहस्समूसिएणं महतिमहालतेणं महिंदज्झएणं पुरतो कड्डिलमागेणं चउँहिं सामाणियसहस्सेहिं जाव [पृ. ४४ पं०२-] सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहि य बहहिं सूरियाभविमाणवासीहिं वेमाणिएहिं देवेहिं देवीहि य सद्धिं संपरिवुडे सब्बिड्डीए जीव [पृ० ६९५०२]-रवेणं सोधम्मस्स कप्पस्स मज्झमज्झेणं "तं दिव्यं देविड़ि दिव्वं देवजुर्ति"दिव्वं देवाणुभावं उवलालेमाणे उवलालेमाणे उवदंसेमाणे उवदंसेमाणे ०पडिजागरेमाणे पडिजागरेमाणे
[४८] १ततः २स सूर्याभो देवः ३तेन पश्चानीकपरिक्षिप्तेन ४यथोक्तविशेषणविशिष्टेन[पृ०१०९५०८-] महेन्द्रध्वजेन पुरतः प्रकृष्यमाणेन ५चतुर्भिः सामानिकसहस्रैः चतसृभिः सपरिवाराभिरग्रमहिपीभिः तिसृभिः पर्षद्भिः सप्तभिरनीकाधिपतिभिः षोडशभिरात्मरक्षदेवसहस्रः ७अन्यैश्च बहुभिः सूर्याभविमानवासिभिर्वैमानिकैर्देवैर्देवीभिश्च ८सार्य संपरिवृतः ९सर्वर्या सर्वद्युत्या १० यावत्' करणात 'सव्ववलेणं सव्वसमुदएणं सव्वादरेण सव्वविभूसाए सबविभूईए सम्बसंभमेणं सबपुष्फवत्थगंधमल्लालङ्कारेणं सवदिचतुडियसद्दसंनिनाएणं महया इड्डीए महया जुईए महया बलेणं महया समुदएणं महया वस्तुडियजमगसमगपडुप्पवाइयरवेणं संख-पणव-पडहमेरि-झल्लरि-खरमुहि-हुडुक्क-मुस्य-मुइंग-दुन्दुभिनिग्घोसनाइयरवेणं' इति [पृ० ६९ पं० ३-] परिगृह्यते । ११ सौधर्मस्य कल्पस्य मध्येन १२ तां दिव्यां देवर्द्धिम् १३ दिव्यां देवद्युतिम् १४ दिव्यां देवानुभूतिम् उपदर्शयन् १५ उपलालयन् उपलालयन्-लीलया
०वि० वा०।
Join Educat
i
onal
For Private
Personel Use Only
jainelibrary.org