SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं। सूर्याभः भगवन्तमुपागतः ॥११०॥ गगणतलमणुलिहतसिहरे जोअणसहस्समूसिए महतिमहीलए महिंदज्झए पुरतो अहाणुपुवीए संपत्थिए।। तयणंतरं च णं सुरूवणेवत्थपरिकच्छिया सुसजा सव्वालंकारभूसिया महयों भडचडगरपंहगरेणं पंच अणीयाहिवईगो पुरतो अहाणुपुवीए संपत्थिया। [तयणंतरं च णं बहवे आभिओगिया देवा देवीओ य सरहिं सरहिं स्वेहि, सएहिं सएहिं विसेसेहिं,सएहिं सएहिं विदेहिं, सरहिं सरहिं णेजाएहि,सएहिं सएहिं णेव. त्थेहिं पुरतो अहाणुपुवीए संपत्थिया तयणंतरं च णं सूरियाभविमाणवासिंणो बहवे वेमाणिया देवा य ५ देवीओ य सब्विड्डीएँ जाव [पृ० ६९ पं० २]-रवेणं सूरियाभं देवं पुरेतो पासतो य मग्गतो य समणुगच्छंति। हस्रप्रमाणोच्छ्रायत्वात् , तथा ४२ गगनतलम्-अम्बरतलमनुलिखत् शिखरम्-अग्रभागो यस्य स तथा ४३ योजनसहस्रमृत्सृतः अत एव ४४ अतिशयेन महान् ४५ महेन्द्रध्वजः ४६ पुरतो यथानुपूा सम्प्रस्थितः।४७ तदनन्तरं ४८ सुरूपं नेपथ्यं परिकक्षितंपरिगृहीतं यैस्ते तथा, तथा ४९ सुष्ठु-अतिशयेन सज्जाः-परिपूर्णाः खसामग्रीसमायुक्ततया प्रगुणीभूताः-५०सर्वालङ्कारविभूषिताः ५१ महता-अतिशयेन ५२ भटचटकर पहकरेण-चटकरप्रधानभटसमूहेन *पश्चानीकानि ५३ पश्चानीकाधिपतयः५४ पुरतो यथाsनुपूर्व्या संपस्थिताः । ५५ तदनन्तरं च ५६ सूर्याभविमानवासिनो बहवो वैमानिका देवा देव्यश्च-५७सर्वा यावत्'करणात् 'सब्य जुईए सव्वबलेणं इत्यादि [पृ० ६९ पं० २-३-] परिग्रहः-५८ सूर्याभं देवं ५९ पुरतः पार्श्वतो मार्गतः-पृष्ठतः समनुगच्छन्ति । [ ] इति चिह्नान्तर्गतः पाठः विवरणे नारित । ४ "मग्गा पश्चात्"-देशीना० ब० १ गा० ४। "मग्गो पश्चात्'-देशीना० ब०६ गा० १११ । अधुनातनमहाराष्ट्रीभाषायाम् “पश्चात्' इत्यर्थे 'मग' शब्दः प्रसिद्धः। 8 पृ० १६ पं०५ * टिप्पण । * नैतत् पदं मूलपाठे। Jain Educate anterior For Private Personel Use Only Iw.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy