SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं । ॥१०९॥ चंदमंडलैंनिभं समुस्सियं विमलमायवत्तं पवरसीहासणं च मणिरयणभत्तिचित्तं सपायपीढं सपाउयांजीयसमाउत्तं बहुकिंकरामरपरिग्गहियं पुरतो अहाणुपुवीए संपत्थियं । तैयणंतरं च णं वईरामयवद्दलट्ठसंठियसुसिलिट्ठपरिघट्टमहसुपतिहिए "विसिट्टे अणेगवरैपंचवण्णकुडभीसहस्सुस्सिए परिमंडियाभिरामे वाउधुयविजयवेजयंतीपडागच्छत्तातिच्छत्तकलिते तुंगे" प्रलम्भकोरण्टमाल्यदामोपशोभित २५ चन्द्रमण्डलनिभं दीप्त्या शोभया वर्तुलतया च चन्द्रमण्डलाकारं २६ समुत्सृतं सम्यगू/- 14 कृतं २७ विमलमातपत्र तथा २८ प्रवरं सिंहासनं २९ मणिरत्नैः भक्त्या-विच्छित्त्या चित्रं यत् तद् मणिरत्नभक्तिचित्रम् ३० सह पादपीठं यस्य तत् सपादपीठं तथा ३१ पादुकायोगः-पादुकाद्वितयं तस्य समायोजनसमायुक्तम् सह पादुकायोगसमायुक्तं यस्य तत् तथा ३२ बहुभिः किङ्करैः-किङ्करकल्पैरमरैः परिगृहीतं ३३ पुरतो ३४ यथानुपूर्व्या ३५ सम्प्रस्थितम् । ३६ तदनन्तरं३७ वज्रमयो वज्ररत्नमयः तथा वृत्तं-वन्तुलं लष्टं-मनोज्ञं संस्थितं-संस्थानमाकारो यस्य स वृत्तलष्टसंस्थितः तथा सुश्लिष्टः-सुश्लेपापन्नावयवो मसृण इत्यर्थः परिघृष्ट इव परिपृष्टः खरशाणया पाषाणप्रतिमावद् मृष्ट इव मृष्टः सुकुमारशाणया पाषाणप्रतिमेव सुपतिष्ठितो न तु तिर्यपतिततया -बक्र:३८ अत एव शेषध्वजेभ्यो विशिष्टः-अतिशायी, तथा ३९ अनेकानि-अनेकसङ्ख्याकानि बराणि-प्रधानानि पञ्चवर्णानि कुडभीसहस्राणि उत्सृतानि यत्र सोऽनेकवरपञ्चवर्णकुडभीसहस्रोत्सृतः= ४० वातोद्धृतविजयवैजयन्तीपताकाच्छत्रातिच्छत्रकलितः, ४१ तुङ्गः-अत्युच्चो योजनस वि० बा०। + -टः परशा-पा० ५। "ततः एतेषां पदानां पदद्वयमीलनेन कर्मधारयः"-राय०वि०। = "कान्तस्य परनिपातः सुखादिदर्शनात्'-राय०वि०-पृ० ४८ * टिप्पण। Jain Education emanal For Private & Personel Use Only jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy