________________
सूर्याभः
रायपसेणइयं।
॥१०६॥
[४६] तए णं से सूरियाभे देवे आभिओगस्स देवस्स अंतिए एयमढें सोचा निसम्म हट्ठ-जाव [पृ०४७ पं० ३-1-हियए दिव्वं जिर्णिदाभिगमणजोग्गं उत्तरवेउवियरूवं विउध्वति विउवित्ता चउँहिं अग्गमहिसीहिं
सपरिवारः सपरिवाराहिं दोहिं अणीएहिं, तंजहा-गंधव्वाणीएण य णबाणीएण य सद्धिं संपरिबुडे तं दिव्वं जाणविमाणं
यानविमान अणुपंयाहिणीकरेमाणे पुरथिमिल्लेणं
मारूढः [४६] १दिव्यं-प्रधानं २जिनेन्द्रस्य-भगवतो वर्द्धमानस्वामिनोऽभिगमनाय-अभिमुखं गमनाय योग्यम्-उचितं जिनेन्द्राभिगमनयोग्यम् ३ उत्तरवैक्रिय रूपं ४ विकुर्वति, विकुर्वित्वा ५ चतसृभिरग्रमहिषीभिः सपरिवाराभिः६द्वाभ्यामनीकाभ्याम्-तद्यथा-गन्धनिीकेन नाट्यानीकेन च ७ सार्द्धम् ८ तत्र सहभावः स्वस्वामिभावमन्तरेणापि दृष्टः यथा समानगुण-विभवयोद्वयोमिंत्रयोः अत: खस्वामिभावप्रकटनार्थमाह-सम्यग् आराधकभावं बिभ्राणैः परिवृतः-संपरिवृतः ९ तद् दिव्यं यानविमानम् १० अनुप्रदक्षिणीकुर्वन्पूर्वतोरणानुकूल्येन प्रदक्षिणीकुर्वन् पूर्वेण तोरणेनानुप्रविशति-प्रविशन् ११ पूर्वेण त्रिसोपानप्रतिरूपकेण प्रतिविशिष्टरूपेण त्रिसोपा___8'बि' पूर्वात् 'कुर्व' धातोः 'विकुर्य' इति पदं साधु । 'विकुवित्वा' इति तु छान्दसमेतत् । ० "पूर्वेण तोरणेन अनुप्रविशति" अस्य विव-१० रणस्य मूलं पञ्चस्वपि टोकापाठप्रतिषु नोपलब्धम् । * -ति स्वसिंहासनानुकूलं प्रविशति प्र-भा० २।
पक्षिणां पानीयशब्दो जायते ततस्तस्यावश्यं किमपि कारणं भवेत् । अत्र “एकान्तनिर्जनस्थानं मत्वा आवां समागतो तथापि नात्र एकान्तनिर्जन प्रतिभाति" इत्येवं स्वीयं भावं कश्चिद् वल्लभः मुग्धायै सूचयति-एष गाथाध्वनिः ।
Jain Education
a
l
For Private & Personal use only
I w
ainelibrary.org