________________
रायपसेण
इयं।
*तिसोमाणपडिरूवएणं दुरूहति दुरूहित्ता जेणेव 'सीहासणे तेणेव उवागच्छइ उवागच्छित्ता 'सीहासणवरगए पुरत्याभिमुहे सण्णिसण्णे । तएँ णं तस्स सूरिआभस्स देवस्स चत्तारि सामाणियसाहस्सीओ तं" दिव्वं जाणविमाणं अणुपयाहिणीकरमाणा उत्तरिल्लेणं तिसोवाणपडिरूवएणं दुरूहंति दुरूहित्ता पत्तयं पत्तय पुवणत्थेहिं भहासणेहिं णिसीयंति, अवसेसा देवा य देवीओ य तं दिव्वं जाणविमाणं जाय दाहिणिल्लेणं तिसो. वाणपडिरूवएणं दुरूहति दुरूहित्ता पत्तेयं पत्तेयं पुँब्वणत्थेहिं भद्दासणेहिं निसीयंति।
५॥१०७॥
नेन तद् यानविमानम् १२ आरोहति, आरुह्य च १३ यस्मिन्नेव देशे तस्या मणिपीठिकाया उपरि १४ सिंहासनं १५ तत्रोपागच्छति. उपागत्य च १६सिंहासनवरगतः सन् १७पूर्वाभिमुखः सन्निपण्णः सम्यक्-सकलसेवकजनचमत्कारकारिण्या उपवेशनस्थित्योपविष्टः। १८ ततः १९ तस्य सूर्याभस्य देवस्य २० चत्वारि सामानिकदेवसहस्राणि २१ तद् दिव्यं यानविमानम् २२ अनुप्रदक्षिणीकुर्वन्ति, २३ उत्तरेण त्रिसोपानप्रतिरूपकेण २४ आरोहन्ति, २५ पूर्वन्यस्तेषु भद्रासनेषु २६ निपीदन्ति २७ अवशेषाः-अभ्यन्तरपर्षदादयो देवा देव्यश्च २८ दक्षिणेन त्रिसोपानप्रतिरूपकेण २९ आरोहन्ति, आरुह्य च ३० स्वेषु भद्रासनेषु ३१ निषीदन्ति ।
* 'त्रिसोपान-तिसोवाण-तिसोमाण' इति शब्दपरिवर्तनम् । = अत्र 'दुर्' उपसर्गपूर्वको 'रुह' धातुः प्रतीयते । 8 "अत्र सप्तम्यर्थे तृतीया"राय० वि० ।
Jain Education
For Private Personal use only
wittainelibrary.org