SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं । Jain Education ३९-४०] ते णं से आभिओगिए देवे दिव्वं जाणविमाणं विउव्वह विउच्चित्ता जेणेव सूरियाभे देवे तेणेव उवागच्छइ उवागच्छित्ता सूरियानं देवं करयल परिग्गहियं [पृ० ६७ पं० ८] जावें पञ्चप्पिर्णति । वा तगरपुडाण वा' [कं० ३९ पृ० ९१ पं० ४] इत्यादि । १९ 'तए णं से आभिओगिए देवे' इत्यादि २०' यावत् 'करगात् 'करयलपरिग्गहियं दसनहं. . बद्भावे वद्धावित्ता एयमाणत्तियं' इति [पृ० ५६ पं० १-२ तथा पृ० ६७ पं० ९] द्रष्टव्यम् । सिरिद्दहे गए सूरे। कतो रत्ति मुद्दे ! पाणियसदा सउणयाणं ॥ [ यथा - " + उय त्रिणय8तत्तिल्ले! ० पूरेमसि ? -राय० विव० । ] इत्यत्र " * ॥१०५॥ + 'उय' इति 'पश्य' पदमात्रसूचको निपातः । “उअ पश्य - ( ८-२-२१८ हैमश० ) 8 'तत्तिल्ल' शब्द : तत्परवाची देयः । " तत्तिल्लो तलिच्छी य तपरे" - देशीनाम० ० ५ गा० ३ । अस्य पदस्य भावः सम्यग् न अवगम्यते परंतु तात्पर्यानुसारी 'पूर्णे' इति अर्थः कल्प्यते । = अयं शब्दः खगपानभाजनवाचिना देश्य 'सिरिदही' [" 'सिरिद्दही' खगपानभाजनम् " - देशीना० १०८ गा० ३२] शब्देन समानः प्रतीयते ततः प्रस्तुत 'सिरिद्दह' पदस्यापि स एव अर्थों गम्यते । 'रति' इति द्वितीयान्तमपि पदं सप्तम्यर्थसूचकं ज्ञेयम् । यथा च प्रस्तुतगाथायां 'रति' १० शब्दः सप्तम्य बोधयति तथा अत्र मूलसूत्रगतं 'रवि'पदमपि सप्तमीभावसूचकं बोध्यम् । एतदर्थस्पष्टनार्थं च विवरणकारेण इयं गाथा उदाहरणरूपेण दर्शिता । उत विनयतत्परे ! पूरिने ! श्रीहे ? गते सूर्ये । कुतः रात्री मुग्धे ! पानियशब्दाः शकुनकानाम् ॥ इति शब्दसंस्कारः । समग्रगाथायाः | भावस्तु इत्थं बोध्यः - हे त्रिनयपरायणे ! मुग्धे ! सूर्यः अस्तंगतः रात्रिर्जाता अतः जलपूर्णे खगपानभाजने पक्षिणां पानीयशब्दाः कुतः कारणात् स्युः? रात्रौ हि पक्षिणः शेरत एव न जलं पिवन्ति नापि किञ्चिद् भक्षयन्ति अतस्तेषां निवासे शान्तिरेव युक्ता तथापि अथ रात्रौ पक्षिजलभाजने For Private & Personal Use Only www.ainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy