SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ रायपसेणइथे। साहस्सीओ। [४५] तस्स दिव्वस्स जाणविमाणस्तईमेयारूवेवणावासे पगते, से जहा नाम ए अईरुग्गयस्त वाहेमंतिय. बालियसूरियस्स वा खयरिंगालाण वा रत्ति पजलियाण वा जवाकुसुमवणस्स वा किसुयवणस्स वा पारियाय- | वणस्स वा सव्वतो समंता संकुसुर्मियस्स, भवे एयारूवे सिया ?'णो इणढे समढे, तस्स णं दिव्वस्स जाणविः | माणस्स एत्तो इतराए चेव जाव वण्णेणं [पृ० ८५ पं० २] पण्णते। गंधो य फासो य जहा मणी] [कण्डिका ५ यानविमानवर्णकनिवेशः ॥१०४॥ [४५]१तस्य दिव्यस्य यानविमानस्य ३अयम्-अनन्तरं वक्ष्यमाणस्वरूपो श्वर्णावासो-वर्णकनिवेशः ५तद्यथा-स यथा नाम ६अचिरोगतस्य क्षणमात्रमुद्गतस्य ७हैमन्तिकस्य शिशिरकालभाविनो बालसूर्यस्य स ह्यत्यन्तमारक्तो भवति दीप्यमानश्चेत्युपादानम्, ८'या'शब्दाः सर्वेऽपि समुच्चये, ९ खादिराङ्गाराणां वा १०रात्रौ प्रज्वलितानाम् ११ जपाकुसुमवनस्य वा १२ किंशुक्रवनस्य वा १३ पारिजातवनस्य वा १४ सर्वतः-सर्वासु दिक्षु समन्ततः-सामस्त्येन १५ संकुसुमितस्य सम्यक् कुसुमितस्य, अत्रान्तरे शिष्यः पृच्छति-यादृग्रूप एतेषां वर्णः १६ 'भवे एयारूवे सिया' इति स्याद-कथश्चिद् भवेद् एतद्रूपस्तस्य दिव्यस्य यानविमानस्य वर्णः? मूरिराह-१७ 'नो इणटे समझे, तस्स णं दिव्यस्स.....मणामतरागे चेव वण्णे पण्णत्ते इति प्राग्वत् [पृ०८५ पं० तथा २-५] व्याख्येयम् , १८गन्धः स्पर्शः यथा प्राग् मणीनामुक्तस्तथा वक्तव्यः, स चैवं-'तस्स णं दिव्बस्स जाणविमाणस्स इमे एयारूवे गंधे पण्णत्ते, तंजहा-से जहा नाम ए कोहपुडाण ४ इमे+एयारूवे-इमेयास्वे-पृ० ९० * टिप्पण । १. रत्ति' इति सप्तम्यर्थे द्वितीया प्राकृतत्वात् । Jain Educationamenal For Private Personel Use Only Tww.illainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy