________________
रायसेनइयं ।
| पुरित्थमेणं एत्थ णं सूरियाभस्स देवस्स चण्हं अग्गमहिसीणं संपरिवाराणं चैत्तारि भद्दा सणसाहस्सीओ विडव्वइ, तस्स णं सीहासणस्स दौहिणपुरत्थिमेणं एत्थ णं सुरियाभस्त देवस्त अभितैरपरिसाए अहं देवसाह| स्त्रीणं अट्ठ भद्दासणसाहस्सीओ विउब्बइ, एवं दाहिणेण मज्झिमपरिसाएं देंसहं देवसाहस्सीणं देस महासण| साहस्सीओ विव्वति दोहिणपञ्चत्थिमेणं बाहिरैपरिसाए बारसहं देवसाहस्सीणं वारेंस भद्दा सणसाहस्सीओ assar पचत्थिमेणं सत्त अभियाद्द्वितीणं सर्वे भद्दासणे विउच्वति, तेस्स णं सीहासणस्स चउदिसिं एत्थ णं सूरिया भस्स देवस्त सोलसन्हं आयरक्खदेव साहस्तीणं सोलस भद्दा सणसाहस्सीओ बिउब्वति, तंज-पुरस्थिमेण चत्तारि साहसीओ दौहिणेणं चत्तारि साहस्सीओ पचत्थिमेणं चत्तारि साहस्सीओ उत्तरेण चत्तारि । कुर्वति, १० पूर्वस्थां ११ चतसृणा मग्रमहिषीणां १२ सपरिवाराणां १३ चत्वारि भद्रासन सहस्रागि, १४ दक्षिणपूर्वस्याम् १५ अभ्यन्तरपर्वदः १६ अष्टानां देवसहस्राणां योग्यानि १७ अष्टौ भद्रासन सहस्राणि १८ दक्षिण त्यां १९ मध्यमपर्षदो २० दशानां देवमहस्राणां यो. | ग्यानि २१ दश भद्रासनसहस्राणि २२ दक्षिणापरस्यां नैर्ऋतकोणे इत्यर्थः, २३ बाह्यपर्षदो २४ द्वादशानां देवसहस्राणां २५ द्वादश १० | भद्रासन सहस्राणि २६ पश्चिमायां २७ सप्तानामनीकाधिपतीनां २८ सप्त भद्रासनानि विकुर्वति । तदनन्तरं २९ तस्य सिंहासनस्य ३० चतसृषु दिक्षु अत्र सामानिकादिदेवभद्रासनानां पृष्ठतः ३१ सूर्याभस्य देवस्य सम्बन्धिनां ३२ षोडशानामात्मरक्षदेवसहस्राणां योग्यानि ३३ षोडश भद्रासन सहस्राणि विकुर्वति, ३४ तद्यथा - ३५चत्वारि भद्रासन सहस्राणि पूर्वस्याम् ३६चत्वारि दक्षिणतः ३७चत्वारि पश्चिमायाम् ३८चत्वारि उत्तरतः - सर्व संख्यया सप्ताधिकानि चतुःपञ्चाशत्सहस्राणि - ५४००७ - भद्रासनानां विकुर्वति ।
For Private & Personal Use Only
Jain Education International
॥१०३॥
ww.jainelibrary.org