SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं । ॥१०२॥ कण-मणणिचुतिकरणं सद्देणं ते पएसे सव्वओ सनंता आपरेमाणा आपूरेमाणा सिरी अतीव अतीव उवसोभेमाणा उवसोभेमाणा "चिट्ठति । भद्रासनानि [४४]तए णं से आभिओगिए देवे तस्स सीहासणस्त अवरुत्तरेणं उत्तरेण उत्तरपुरथिमेण एत्थणं सूरिआभस देवस्स चउहं सामाणियसाहस्सीणं चत्तारि भद्दासणसाहस्तीओ विउव्वइ, तस्स णं सीहासणस्त तेन ३८ तदपि मनोहरत्वं कुतः ? इत्याह-कर्ण-मनोनिवृतिकरण ° ततोऽयमर्थः-प्रतिश्रोत कर्णयोर्मनसश्च निवृतिकरः-सुखोत्पादकस्ततो मनोहरस्तेनेत्थम्भूतेन ३९ शब्देन ४० तान् प्रत्यासन्नान् प्रदेशान् ४१ सर्वतो-दिक्षु ४२ समन्ततो-विदिक्षु ४३ आपूरयन्ति| आपूरयन्ति, अत एव ४४ श्रिया-शोभया अतीवोपशोभमानानि ४५ तिष्ठन्ति । [४४] १ ततः स आभियोगिको देवः २तस्य सिंहासनस्य ३अपरोत्तरेण-वायव्ये कोणे इत्यर्थः, ४ उत्तरेण-उत्तरस्याम् ५ ऐशान्याम् अत्र एतासु तिसृषु दिक्षु ६ सूर्याभस्य देवस्य ७ चतुर्णाम् सामानिकसहस्राणां योग्यानि ८ चत्वारि भद्रासनसहस्राणि ९वि "निमित्त-कारण-हेतुषु सर्वासां विभक्तीनां प्रायो दर्शनम् ( सर्वनाम्नस्तृतीया च २-३-७ काशिकावृत्ती ) इति वचनात् हेतौ तृतीया”- १० राय० वि०।- ''शत्रन्तस्य शौ' इदं रूपम्" पा० ४-५ भा० १। "शान्तस्य स्याद् इदं रूपम्"-भा०२। “शप्रन्तस्य स्यादौ इदं रूपम्"-मु० पु०। - वर्तमानकालसूचकः 'शत्' प्रत्ययः तेन आ+पूरय+अत्-'आप्रयत्' इति प्रयोगे साधिते प्रथमात्रहुवचने शौ 'आपूरयन्ति' । Jain Education in mala For Private Personel Use Only hinelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy