________________
रायपसेणइय।
॥१०॥
तदेञ्चत्तपमाणेहि सचओ समता संपेरिखित्ते । ते णं दामा तणिजलंबूसगा* गाणामणिरयणविविहहारद्वहारउवसोभियसमुदाया ईसिं' अण्णमण्णमसंपत्ता वारहिं पुवावरदाहिणुत्तरागएहिं मंदायं मंदाय =ऐजमाणाणि एजमाणाणि पलंबाणाणिx पलंबमाणाणि धंदमाणाणि वदमाणाणि उरालेणं मणुन्नेणं मणहरेणं परिमाणैर्मुक्तादामभिः २२तदर्बोच्चत्वप्रमाणमात्रैः २३ सर्वतः सर्वासु दिक्षु २४ समन्ततः-सामस्त्येन २५ सम्परिक्षिप्त-व्याप्तम् । २६ तानि पश्चापि दामानि २७ तपनीयमया लम्बूसगा-आभरणविशेषरूपा अग्रभागे येषां प्रलम्बमानानां तानि तथा २८ नानामणिरत्नैः नानामणिरत्नमयैविविधैः-विचित्रो रैरर्धहारैश्चोपशोभितः-सामस्त्येन शोभितः समुदायो येषां तानि तथा २९ तथा ईषत् मनाक् अन्योऽन्यं-परस्परम् असंप्राप्तानि-असंलग्नानि ३० पूर्वापरदक्षिणोत्तरागतैः ३१ 'मन्दायं मन्दाय' इति मन्दं मन्दं ३२ कम्पमानानि ३३ ईषत्कम्पनवशादेव प्रकर्षत इतस्ततो मनाक् चलनेन लम्बमानानि लम्बमानानि ततः ३४ परस्परं सम्पर्कवंशतः शब्दायमानानि शब्दायमानानि ३५ उदारेण स्फारेण शब्देनेति योगः स च स्फारः शब्दो मनःप्रतिकूलोपि भवति तत आह-३६ मनोज्ञेन मनोऽनुकूलेन ३७ तच्च मनोऽनुकूलत्वं लेशतः स्यात् अत आह-मनोहरेण मनांसि श्रोतृणां हरति-एकान्तेनात्मवशं नयतीति मनोहर:०
* -गा सुवण्णपयरगमंडियग्गा णा-वि० बा० । = "भृशाभीक्ष्ण्याऽविच्छेदे द्विः प्राक् तमबादे:"-[७-४-७३ हेमश०] इति अविच्छेदे द्विर्वचनम् यथा-पचन्ति पचन्ति' इत्यत्र, एवमुत्तरत्राऽपि"-राय०वि० । ४ -णि वजमा-पा०१। -णि पझंझमा-भा० १।-णि पझझमा- पा. ३। -णि पडंडमा-पा० ५।-णि पञ्भक्खमा-पा० २ । 8 'वातैः' इति शेषः । ० "लिहादेः आकृतिगणत्वाद् 'अच्' प्रत्ययः"-राय०वि० । | "लिहादिभ्यः"-(५-१-५० हैमश०) अन ह' धातोः 'अच्प्रत्यये हरः-मनोहरः।
Jain Educationamenal
For Private Personel Use Only
wwlainelibrary.org