SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं । ॥१००॥ Jain Education [४३] तस्स णं सीहासणस्स उर्वरि एत्थ णं महेगं विजयसं विउवंति, संख-कुंद - दगरय-अमयमहियफेण| पुंजसंनिगासं सवरयणामयं अच्छे सण्हं पासादीयं दरिसणिज्जं अभिरूत्रं पडिवं । तस्स णं सीहासणस्स उवरिं विजय संस्स य बहुमैज्झदेस भागे एत्थ णं मेहं एवं वैयरामयं अंकुशं विव्वंति, तैसि च णं वयरामयंसि अंकुसंसि 'कुंभिक्कं मुत्तादानं विउच्यंति। से" णं कुंभिक्के सुत्तादामे अन्नेहिं चउहि अद्धकुंभिक्केहिं मुत्तादामेहिं [४३] १तस्य सिंहासनस्य २उपरि उल्लोके ३अत्र अस्मिन् स्थाने ४महदेकं ५विजयदुष्यं वस्त्रविशेषः, आह च जीवाभिगममूल| टीकाकृत् - "विजयदुष्यं वस्त्रविशेषः” [ ] इति । तं ६ विकुर्वन्ति-स्वशक्त्या निष्पादयन्ति कथम्भूतम् ? इत्याह-७ शङ्ख-कुन्द-दक| रजो-मृतमथितफेनपुञ्जसन्निकाशम् - शङ्खः प्रतीतः कुन्द इति - कुन्दकुसुमम् दकरजः - उदकरुणाः अमृतस्य-क्षीरोदधिजलस्य मथितस्य यः फेनपुञ्ज - डिण्डीरोत्करः तत्सन्निकाशं तत्समप्रभम् पुनः कथम्भूतम् इत्याह-८सर्वात्मना रत्नमयम् ९ ' अच्छं सहं पासाइयं' इत्या१ दिविशेषणजालं प्राग्वत् [ पृ०१९ पं०८] | १० तस्य सिंहासनस्य - ११ उपरि १२ तस्य विजयदृष्यस्य १३ बहुमध्यदेशभागेऽत्र १४महा- १० न्तमेकं १५ वज्रमयं वज्ररत्नमयमङ्कुशम् - अङ्कुशाकारं मुक्तादामावलम्बनाश्रयं १६ विकुर्वन्ति १७ तस्मिंश्च वज्ररत्नमयेऽङ्कुशे महदेकं १८- कुम्भा - मगधदेशप्रसिद्धं कुम्भपरिमाणं मुक्तादाम १९ विकुर्वन्ति । २० तत् कुम्भा मुक्तादाम २१ अन्यैश्चतुर्भिः कुम्भायै:- कुम्भ "अ पुरस्तात्, उपरि, परिमाणे" - इति मेदिनी - [ अमर० टी० पृ० ३२९] इति वचनात् अत्र 'अ' शब्दः परिमाणवाची बोध्यःकुम्भाप्रम् - कुम्भपरिमाणम् । ५. For Private & Personal Use Only सिंहासने विजयदु ष्यम् तत्र च कुम्भपरिमाणानि मौक्तिकानि jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy