________________
रायपसेणइयं।
॥१९॥
चमर-कुञ्जर-वणलय-पउमलयभत्ति [पृ०७६ पं० २] चित्तं ससारसारोवचियमणिरयणपायवीढे अँत्थरगमिउमसूरगणवतयकुसंतलिंबकेसरपञ्चत्थुयाभिरामे आईणग-रूय-बूर-णवणीय-तृलफासमउए कण्डिका ४० सविरडयरयत्ताणे उवचियखोमदुगुल्लपट्टपडिच्छायणे रत्तंसुअसंवुडे सुरम्मे पासाईए दरिसणिज्जे अभिरूवे पडिरूवे। पद्मलताभक्ति [पृ०७६ पं०६] चित्रम् । ३३ सारसारेः-प्रधानेः मणिरत्नैरुपचितेन पादपीठेन सह यत् तत् तथा, ३४ आस्तरकम्-५ आच्छादक मृद यस्य मसूरकस्य तद् आस्तरकमृदु, नवा त्वक् येषां ते नवत्वचः कुशान्ताः-दर्भपर्यन्ता नवत्वचश्व ते कशान्ताश्च नवत्वक्शान्ताः-प्रत्यग्रत्वग्दर्भपयन्तरूपाणि लिम्बानि-कोमलानि नमनशीलानि च केसराणि मध्ये यस्य मयूरकस्प तत् नवत्वक्कुशान्तलिम्बकेसरम् आस्तरकमृदुना मसूरकेण नवत्वक्कुशान्तलिम्बकेसरेण प्रत्यवस्तृतम्-आच्छादितं सत् यदभिरामं तत् तथा, ३५ किण्डिका ४०] पूर्ववत तथा ३६सुविरचितं रजवाणमुपरि यस्य तत् सुविरचितरजस्त्राणम् ३७ उपचिंत-परिकर्मितं यत् क्षौम दुकूलंकार्यासिकं वखं परिच्छादनं रजत्राणस्योपरि द्वितीयमाच्छादनं यस्य तत् तथा, तत उपरि ३८ रक्तांशुकेन-अतिरमणीयेन रक्तेन वस्त्रेण संवृतम्-आच्छादितम् अत एव ३९सुरम्यम् ४० 'पासाइए दरिसणिज्जे अभिरूवे पडिरूवे' इति [पृ०७ पं०१ तथा पृ०९५०६] प्राग्वत । तत्-व्युतम्-भा० १। -मयं वेटुं ? भा० २ । 8 “प्राकृतत्वाच्च * पदोपन्यासव्यत्ययः"-राय० वि० । 0 भाषायाम्-'गालमसूरियु' इति प्रसिद्धम् । + "विशेषणपूर्वापरनिपातः यादृच्छिकः प्राकृतत्वात्”-राय० वि० । = "विशेषणस्य परनिपातः प्राकृतत्यातू"-राय० वि० ।
* मूले 'उबचियमणिरयण' इति उपचित-मणिरत्न-पदयोर्व्यत्ययः । -'मणिरत्नोपचित'-इति उचितम् ।
Jain Educati
o
nal
For Private
Personal Use Only
|w.jainelibrary.org