________________
रायपसेणइयं ।
अक्षपाटके मणिपीठिकासिंहासने
॥९८॥
बहुमज्झदेसभागे एत्थ णं भैहेग मणिपेढियं विउव्वति अ? जोयणाई आयामविक्खम्भेणं चत्तारि जोयणाई बाहल्लेणं सवमणिमयं अच्छे सण्हं जाव [पृ० १९५०५] पडिरूवं ।तीसे णं मणिपेडियाए उवैरि ऍत्थ णं | महेगं सीहासणं विउव्वइ, तस्स णं सीहासणस्स ईमेयारूवे वेण्णावासे पणत्ते-तर्वणिजमया चकला रययामया सीहा सोवणिया पाया णाणामणिमयाई पायसीसगाई जंबूणयमयाई गत्ताई वइरीमया संधी णाणामणिमये वेच्चे, "से णं सीहासणे ईहोमिय-उसभ-तुरग-नर-मगर-विहग-वालग-किन्नर-रुरु-सरभचाक्षपाटकस्य ८ बहुमध्यदेशभागे ९अत्र १०एका महतीं मणिपीठिका ११ विकुर्वति १२ अष्टौ योजनानि आयाम-विष्कम्भाभ्याम् १३चत्वारि योजनानि बाहल्येन-उच्चैस्त्वेनेति भावः, कथम्भूतां तां विकुर्वति? इत्यत आह-१४सर्वमणिमयीम्-सर्वात्मना मणिमयीं 'यावत्' करणात् १५ 'अच्छाम्' इत्यादिविशेषणसमूहपरिग्रहः [पृ० १९५०८] १६ तस्याश्च मणिपीठकाया १७ उपरि १८ अत्र १९महदेकं सिंहासनं २० विकुर्वति २१तस्य च सिंहासनस्य २२अयमेतद्रूपो २३वर्णावासः प्रज्ञप्तः, तद्यथा-२४तपनीयमयाः =चक्कला २५रजतमयाः सिंहा यरुपशोभिंत तत् सिंहासनमुच्यते २६सौवर्णिकाः-सुवर्णमयाः पादाः२७नानामणिमयानि पादशीर्षकाणि-पादानामुपरितना अवयवविशेषाः, २८ जाम्बूनदमयानि गात्राणि २९ वज्रमया-वज्ररत्नापूरिताः सन्धयो-गात्राणां सन्धिमेलाः ३० नानामणि० मयं वेचं-व्युतम् । ३१ तत् सिंहासनम् ३२ ईहामृग-ऋषभ-तुरग-नर-मकर-व्यालक-किन्नर-रुरु-सरभ-चमर-वनलता
= 'चकल' इत्ययं शब्दो देश्यः-"कुण्डल-बटुल-दोलाफलय-विसालेसु चक्कलयं"-चक्कलं कुण्डलम् वर्तुलम् दोलाफलकम् विशालं चेति चतुरर्थः"-देशीनाम० ५०३ गा० २० । भाषायाम् 'चाकळा' इति प्रतिभाति। 0 -मयं वच्च-पा० ५।-मयं वर्द्ध पा०४।- मयं वेच्च
Jain Education Therional
For Private Personel Use Only
iw.jainelibrary.org