________________
रायपसेणइयं ।
| सुगंधवरगन्धियं गन्धवहिभूतं अच्छरगणसंघसंविकिण्णं दिव्यकुंडियसद्दसंपणाइयं अच्छं [पृ० १९ पं० ५ ]जाव | पडिरूवं । तैस्स णं पिच्छा घर मण्डवस्स "अंतो बहुसमरमणिज्जभूमिभागं विउब्वैति [कंडिका० ३३-४०] जाव मणीणं फासो । तस्स णं पेच्छाघर मंडवस्स उल्लोयं विउब्वैति पउमलय भत्तिचित्तं जावें [पृ०१९ पं०५] पडिरूवं । [४२] तस्स णं बहुसमरमणिजस्स भूमिभागस्स बैहुमज्झदेसभाए एत्थ णं एवं महं वइरामयं अखाडगं विउब्वैति । तस्स णं अक्खाडयस्स
[पृ० ७ पं० ४ - ] प्राग्वत्, तथा २९ अप्सरोगणानां सङ्घः समुदायस्तेन सम्यग् - रमणीयतया विकीर्ण-व्याप्तम् - अप्सरोगणसङ्घसंविकीर्णम् तथा ३० दिव्यानां त्रटितानाम् आतोद्यानां - वेणुवीणामृदङ्गादीनां ये शब्दास्तैः सम्प्रणादितं सम्यक् - श्रोत्र - मनोहारितया प्रकर्षेण नादितं - शब्दवद् दिव्यत्रुटितशब्दसम्प्रणादितम् ३१ 'अच्छं जाव पडिरूवं' इति 'यावत्' शब्दकरणात् 'सहं अभिरूवं पडिरूवं' इति द्रष्टव्यम् एतच्च प्राग्वद् [पृ० १९ पं० ८] व्याख्येयम् । ३२ तस्य ३३ प्रेक्षागृह मण्डपस्य ३४ अन्तः- मध्ये ३५ बहुसमरमणीयं भूमिभागं ३६ विकुर्वति तद्यथा - 'आलिङ्गपुष्करमिति वा' [कण्डिका ३३ -४० पृ० ८१ पं० १२ - ] इत्यादि तदेव १० तावद् वक्तव्यं यावद् मणिस्पर्शसूत्रपर्यन्तः, तथा चाह - 'जाव मणीणं फासो' इति । ३७ तस्य प्रेक्षागृहमण्डपस्य ३८ उल्लोकम् - उपरिभागं ३९ विकुर्वति ४० पद्मलताभक्तिचित्रम् ४१ 'जाव पडिरूवं' इति 'यावत्' शब्दकरणात् 'अच्छं स० [ पृ० १९ पं० ८-] इत्यादिविशेषण कदम्बकपरिग्रहः ।
[४२] १तस्य-बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेश भागे ३ अत्र ४एकं महान्तं वज्रमयम् ५अक्षपार्ट ६ विकुर्वति, तस्य
Jain Education emonal
For Private & Personal Use Only
प्रेक्षागृह - मण्डपे
अक्षपाटकः
॥९७॥
v.jainelibrary.org