SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं। ॥१६॥ चैवलं मरीतिकवयं विणिम्मुयन्तं लोइय-उल्लोइयमहियं गोसीससरसरत्तचंदणदहरदिन्नपंचंगुलितलं उचियचन्दणकलसं चन्दैणघडकयतोरणपडिदुवारदेसभागं आसत्तोसत्तविउलवड्वग्धारियमल्लदामकलावं पंचवण्णसरससुरभिमुक्कपुप्फपुंजोवयारकलियं कालागुरुपवरकुंदरुकतुरुक्कधूवमघमघंतगंधुद्धयाभिरामं [पृ०७५०४-] शिखरं यस्य तद् नानाविधपञ्चवर्णघण्टापताकापरिमण्डिताग्रशिखरम् १८ चपलं-चलं चिकचिकायमानत्वात् १९ मरीचिकवचं-किरगजालपरिक्षेपं विनिर्मुश्चत् २० लाइयं नाम-यद् भूमेोमयादिनोपलेपनम् २१ उल्लोइयं-कुडथानां मालस्य च सेटिकादिभिः ५ सम्मृष्टीकरणम् लाइय-उल्लोइयाभ्यामिव महितं-पूजितं लाइय-उल्लोइयमहियं तथा २२ गोशीर्षण-गोशीर्षनामकचन्दनेन सरसरक्तचन्दनेन च दर्दरेण-पहलेन चपेटाकारेण वा दत्ताः पञ्चाङ्गुलितला-हस्तका यत्र तद् गोशीर्षसरसरक्तचन्दनदर्दरदत्तपश्चाङ्गुलितलम् तथा २३ उपचिता-निवेशिताः चन्दनकलशा-मङ्गलकलशा यत्र तद् उपचितचन्दनकलशम् २४ चन्दनघटैः-चन्दनकलशैः सुकतानि-सुष्टु कृतानि शोभितानीति तात्पर्यार्थः यानि तोरणानि तानि चन्दनघटसुकृतानि तानि तोरणानि प्रति द्वारदेशभाग-द्वारदे. शभागे यत्र तत् चन्दनघटसुकृततोरणप्रतिद्वारदेशभागम् तथा २५आ-अवाङ्-अधोभूमौ सक्त आसक्तो-भूमौ लग्न इत्यर्थः ऊध्वं सक्त १० उत्सतः-उल्लोचतले उपरि संबद्ध इत्यर्थः विपुलो-विस्तीर्णः वृत्तो-वर्तुल: २६'वग्धारिय' इति-प्रलम्बितो माल्यदामकलापः-पुष्पमालासमूहो यत्र तद् आसक्तोसक्तविपुलवृत्तप्रलम्बितमाल्यदामकलापम् तथा २७ पञ्चवर्णन सरसेन-सच्छायेन सुरभिणा मुक्तेनक्षिप्तेन पुष्पपुञ्जलक्षणेनोपचारेण-पूजया कलितं पञ्चवर्णसरससुरभिमुक्तपुष्पपुञ्जोपचारकलितम् २८ 'कालागुरु...गंधवट्टिभूत' इति मरीचि' स्थाने आर्षत्वात् 'मरीति' इति-पृ० ८८ x टिप्पण । Jain Education demonal For Private Personal use only
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy