________________
रायपसेणइयं ।
तुरग-नर- मंगर- विहग वालग - किंनर - रुरु- सरभ- चमर- कुञ्जरवणलय - पउमलयभत्तिचित्तं खम्भुग्गयवह रवेइयापरिगयाभिरामं विज्जाहरजमलजुयलजंतजुत्तं पिव अच्चीसहस्समालणीयं स्वगसहस्सकलियं भिस माणं भिभिमाणं चक्खुल्लोयणलेसं सुहफासं सस्सिरीयरूवं [पृ० ७६ पं० २-४ ] कंचमणिरयणथुभियागं णाणाविहपञ्चवण्णघण्टापडागपरिमण्डियग्गसिहरं
ऋषभा - वृषभाः तुरंग-नर- मकर - विहगाः प्रतीताः व्यालाः- श्वापदभुजगाः किंनरा - व्यन्तरविशेषाः रुखो - मृगाः सरभा:- आठव्या म हाकायाः पशवः चमरा - आटव्या गावः कुञ्जराः दन्तिनः वनलता - अशोकादिलताः पद्मलताः - पद्मिन्यः एतासां भक्त्या विच्छित्त्या चित्रम् - आलेखो यत्र तद् ईहामृग ऋषभ - तुरंग - नर-मकर - विहग- व्याल - किन्नर - रुरु - सरभ - चमर- कुञ्जर- वनलता - पद्मलता भक्तिचित्रम् तथा १२ स्तम्भोगतया - स्तम्भोपरिवर्त्तिन्या वज्ररत्नमय्या वेदिकया परिगतं सद् यदभिरामं तत् स्तम्भोद्गत वज्र वेदिकापरि
ताभिरामम् १३ विद्याधरन्तीति विद्याधरा - विशिष्टविद्याशक्तिमन्तः तेषां यमलयुगलानि - समानशीलानि द्वन्द्वानि तेषां यन्त्राणि - प्रपञ्चविशेषास्तैर्युक्तमित्र १४ अर्चिषां - मणिरत्नप्रभाज्वालानां सहस्त्रैर्मालनीयं - परिवारणीयम् किमुक्तं भवति ?--एवं नाम अत्यद्भुतै १० मणिरत्नप्रभाजालैरा कलितमिव भाति यथा नूनमिदं न स्वाभाविकम् किन्तु विशिष्टविद्याशक्तिमत्पुरुषप्रपञ्चप्रभावितमिति, १५ ' रुवगसहस्सकलियं......सस्सिरीयरूवं प्राग्वत् [ १० ७६ पं०६-१२] १६ काञ्चनं च मणयश्च रत्नानि च काश्चनमणिरत्नानि तेषां - तन्मयी स्तूपिका- शिखरं यस्य तत् तथा १७ नानाविधाभिः - नानाप्रकाराभिः पञ्चवर्णाभिर्घण्टाभिः पताकाभिश्च परि-सामस्त्येन मण्डितमग्रटिप्पण ] - राय० वि० । ० 'खंभुग्गय' इत आरम्य 'सस्सिरीयरूवं' इत्यन्तं "कवचिद् एतन्न दृश्यते " - राय० वि० ।
Jain Education rem onal
For Private & Personal Use Only
॥९५॥
jainelibrary.org