SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं । ॥९४॥ भवे एयारूवे सिया? णो इण? समढे, ते णं मणी एत्तो इतराए चेव जाव [पृ० ८५ पं०२] फासेणं पन्नत्ता। विमाने [४१]तए णं से आभियोगिए देवे तस्म दिव्वस्स जाणविमाणस्स बहुमज्झदेसभागे एत्थ णं महं पिच्छाघरम प्रेक्षागृहण्डवं विउवइ-अणेगखम्भसयसंनिविलृ भुग्गयसुकयवरवेइयातोरणवररइयसालभंजियागं सुसिलिट्ठविसि मण्डप: ट्ठलट्ठसंठियपसत्थवेरुलियविमलखम्भं णाणा मणिखचियउज्जलबहुसमसुविभत्तभूमिभागं ईहामिय-उसभपत्राणि तेषां राशिर्वालकुमुदपत्रराशिः, क्वचिद् 'बालकुसुमपत्रराशिः' इति पाठः १२ 'भवे एयारूवे' इत्यादि प्राग्वत् । [पृ० ८५ ५ पं०१-२] [४१] १ततः २स आभियोगिको देवः ३तस्य दिव्यस्य यानविमानस्य ४बहुमध्यदेशभागे अत्र ५महत् प्रेक्षागृहमण्डपं ६विकु. ति, कथम्भृतम् ? इत्याह-७अनेकस्तम्भशतसनिविष्टम् । तथा ८अभ्युद्गता-अत्युत्कटा सुकृता-सुष्ठु निष्पादिता वरवेदिकाः तोरणानि वररचिताः शालभञ्जिकाश्च यत्र तद् अभ्युद्गतसुकृतवरवेदिकातोरणवररचितशालभञ्जिकाकम् तथा ९ सुश्लिष्टा विशिष्टा लष्टसंस्थिताःमनोज्ञसंस्थानाः प्रशस्ताः-प्रशस्तवास्तुलक्षणोपेता वैडूर्यविमलस्तम्भा-वैडूर्यरत्नमया विमलाः स्तम्भा यत्र तत् सुश्लिष्टविशिष्टलष्टसंस्थि- १० तप्रशस्तवैडूर्यविमलस्तम्भम् तथा १० नाना मणयः खचिता यत्र भूमिभागे स नानामणिखचितः० नानामणिखचित उज्ज्वलो बहुसम:-अत्यन्तसमः सुविभक्तो भूमिभागो यत्र तत् नानामणिखचितोज्ज्वलबहुसमसुविभक्तभूमिभागम् तथा ११ ईहामृगा-वृकाः = मूलपाठे क्वचित् 'विउव्वई' इति क्वचिच्च 'विउव्वंति' इति पाठो लभ्यते परन्तु नात्र अर्थभेदः। ० --मणिकणगरयणख-वि० बा०। °विवरणकारदर्शितं पाठान्तरम्। इति भावः-पा०४-५ भा०१।० 'सुखादिदर्शनात् क्तान्तस्य पाक्षिकः परनिपातः" [पृ०४८ * Jain Education emanal For Private Personel Use Only womainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy