SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं। ॥९॥ | सर्वतो समन्ता गंधी अभिनिस्सरंति, भवे एयासवे सिया? णो इणढे समढे, ते णं मणी एत्तो इट्टतराए चेव [पृ० ८५ पं० २] गंधेणं पन्नत्ता। [४०] तेसि णं मणीणं ईमेयारूवे फासे पण्णत्ते, 'से जहा नाम ए आईणे ति वा एति वा धूरे इवाणणीए इ वा हंसगम्भतूलिया इ वा सिरीसकुसुमंनिचये इ वा बालकुमुदपत्तरासी ति वा इत्याह-वाण-मनोनिवृतिकराः एवंभूताः ४० सर्वतः-सर्वासु दिक्षु ४१ समन्ततः-सामस्त्येन ४२ गन्धा ४३ अभिनिस्सरन्ति-जिघ्र-५ तामभिमुखं निस्सरन्ति, क्वचित् 'अभिनिस्सवन्ति इति पाठः तत्रापि स एवार्थः नवरम् 'अभितः सवन्ति' इति शब्दसंस्कारः। एवमुक्ते शिष्यः पृच्छति-४४'भवे एयारूवे सिया ? स्यादेतत् यथा भवेद् एतद्रूपस्तेषां मणीनां गन्धः ? सरिराह-४५ 'नो इणद्वे समढे' इत्यादि प्राग्वत् [पृ० ८५ पं०१-२]। [४०] १ तेषां मणीनाम् २ अयमेतद्रूपः ३ स्पर्शः प्रज्ञप्तः, ४तद्यथा-५ अजिनक-चर्ममयं वस्त्रम् ६ रूतं-प्रतीतम् ७७रो-वनस्पतिविशेषः ८ नवनीतं-म्रक्षणम् ९ हंसगर्भतूली-१०शिरीषकुसुमनिचयश्च प्रतीतः, ११ बालानि-अचिरकालजातानि यानि कुमुद-१० - व्याकरणशास्त्रसिद्ध 'तेसिं' इति रूपम् , परंतु अत्र मूले क्वचित् 'तेसिं' इति रूपम् क्वचिच 'तेसि' पारनियमेन परिशुद्ध प्रतिभाति । इति रूपं समुपलभ्यते। 'तेसिं ' अत्र परवर्तिनि अनुनासिके णकारे पूर्ववर्ती अनुनासिकः-अनुस्वारो लुप्त इति "तेसि णं' इत्यपि रूप वाग्व्या "रूअं तूले"-देशीनाममाला वर्ग ७ गा० ९। भाषायाम् ' इति प्रसिद्धम् । * विवरणकारदर्शितः पाठभेदः। JainEducationaler For Private Personal Use Only h ainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy