________________
रायपसेणइयं ।
॥९२॥
वा णोनालियापुडाण वा अगुरु पुडाण वा लवंगपुडाण वा वासपुडाण वा कप्पूरपुडाण वा अणुायंसिवा ओर्भि जमाणाण वा कुहिजमाणाण वा भंजिजाणाण वा उकिरिजमाणाण वा विकिरिजमाणाण वा परिभुजाणाण | वा परिभाइजमाणाण- वा भण्डाओ वा भण्डं साहरिजमाणाण वा ओरालो भैणुण्णा मैंणहरा घाणभैणनिव्वुतिकरा २१नवमालिका-२२अगुरु-२३लवकुसुम-२४वास-२५ कर्पूराणि प्रतीतानि, नवरम्-१३उशीरं-बीरणीमूलम् १८स्नानमल्लिका-स्नानयोग्यो मल्लिकाविशेषः एतेषां पुटानाम्-२६अनुवाते-आघ्रायकविवक्षितपुरुषाणामनुकूलं वाते वाति सति २७उद्भिद्यमानानामुद्घाट्यमानानाम् २८'वा'शब्दः सर्वत्रापि समुच्चये २९इह पुटैः परिमितानि यानि कोष्ठादीनि गन्धद्रव्याणि तान्यपि-परिमेये परिमाणोपचारात'कोष्ठपुटादीनि इत्युच्यन्ते तेषां कुट्यमानानाम्-उदुखले कुटयमानानाम् ३० श्लक्ष्णखण्डीक्रियमाणानाम् एतच्च विशेषणद्वयं कोष्ठादिद्रव्याणामवसेयं तेषामेव प्रायः कुट्टन-श्लक्ष्णखण्डीकरणसम्भवात् न तु युथिकादीनां ३१ क्षुरिकादिभिः कोष्ठादिपुटानां कोष्ठादि. द्रव्याणां वा उत्कीर्यमाणानाम् ३२ विकीर्यमाणानाम्-इतस्ततो विप्रकीर्यमाणानाम् ३३ परिभोगाय उपयुज्यमानानाम् ३४ क्वचित् | 'परिभाइजमाणाण वा इति पाठस्तत्र परिभाज्यमानानां-पार्श्ववर्तिम्यो मनाग मनाग दीयमानानाम् ३५ भाण्डात्-स्थानादेकस्मादन्यद् भाण्डं-भाजनान्तरं संहियमाणानाम् । ३६ उदाराः-स्फाराः ३७ ते चामनोज्ञा अपि स्युरत आह-मनोज्ञा-मनोऽनुकूलाः ३८ तच्च मनोजत्वं कुतः १ इत्याह-मनोहरा:-मनो हरन्ति-आत्मवशं नयन्तीति मनोहराः ३९ इतस्ततो विप्रकीयमाणानां मनोहरत्वं कुतः?
- विवरणकारदर्शितं पाठान्तरम् ।
JainEducationaler
For Private
Personel Use Only
wallainelibrary.org