SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं। ॥९ ॥ "भिसे ति वा मुंणालिया ति वा गैयदंते ति वा लवादलए ति वा पोंडरियदैलए ति वा सेयासोगे ति वा सेयकणवीरे ति वा सेयबन्धुजीवे ति वा, भवे एयारूवे सिया? णो इणढे समढे, ते णं सुकिल्ला मणी एत्तो इतराए चेव जाव [पृ० ८५ पं० २] वन्नेणं पण्णत्ता । [३९] तेसि णं मणीणं ईमेयारूवे गन्धे पण्णत्ते, से* जहा नाम ए कोहपुडाण वा तगरपुडाण वा एलापुडाण वा चोयपुडाण वा चम्पापुडाण वा दाणापुडाण वा कुंकुनैपुडाण वा चंदणपुंडाण वा उसीरपुडाण वा मरुआपुडाण वा जोतिपुडाण वा जूहियापुडाण वा मल्लियापुडाण वा पहाणमल्लियापुडाण वा केतैगिपुडाण वा पाडंलिपुडाण चातिशुक्तति तदपन्यासः २८ विसं पद्मिनीकन्दः २९मृणालं पद्मतन्तुः ३० गजदन्त-३१ लबगदल-३२ पुण्डरीकदल-३३ श्वेताशो. क-३४श्वेतकणवीर-३५श्वेतबन्धुजीवाः प्रतीताः, ३६ भवे एयारूवे सिया' इत्यादि प्राग्वत् । [पृ० ८५५०३] तदेवमुक्तं वर्णखरूपम् । [३९] सम्प्रति गन्धस्वरूपप्रतिपादनार्थमाह-१ तेषां मणीनाम् २अयमेतद्रूपो गन्धः प्रज्ञप्तः ३तद्यथा-ते यथा नाम गन्धा अभिनिर्गच्छन्तीति सम्बन्धः । ४ कोष्ठं-गन्धद्रव्यं तस्य पुटाः कोष्ठपुटास्तेषां ५ 'वा'शब्दः सर्वत्रापि समुच्चये, इह एकस्य पुटस्य प्रायो न तादृशो १० गन्ध आयाति द्रव्यस्याल्पत्वात् ततो बहुवचनम् ६ तगरमपि गन्धद्रव्यं ७ एलाः प्रतीताः ८ चोयं-गन्धद्रव्यं ९ चम्पक-१०दमनक-११कुङ्कुम-१२चन्दन-१३उशीर-१४मरुक-१५ जाती-१६ यूथिका-१७मल्लिका-१८स्नानमल्लिका-१९ केतकी-२०पाटली * “प्राकृतत्वात् 'से' इति बहुवचनार्थः प्रतिपत्तव्यः"-राय० वि० । Jain Educat intentional For Private & Personal Use Only Hw.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy