________________
रायपसेण
इय ।
||८०||
[३२] तेसि णं तोरणाणं उपि अट्टमलगा पण्णत्ता, तंजहा- सोत्थिय-सिरिवच्छ-णन्दियावत्त-बद्धनागग-भद्दास-कलस-मच्छ-दप्पणा जाव [पृ० १९ पं० ४ पृ० २० पं० १] पडिरूवा । तेसिं च णं तोरणाणं उपि हवे किण्हचामरज्या [पृ० २० पं० २] जाब सुकिल्लचामरज्झया अच्छा सहा रुपपट्टा वरदण्डा जलंयामलगन्धिया सुरम्मा पासादीया दरिसणिजा अभिरुवा पडिरूवा विउव्वति ।
लयभत्तिचित्ता खभुग्गयचइरवेड्यापरिगयाभिरामा विजाहरजमलजुगलजंतजुत्ता वित्र' एवं नाम स्तम्भद्वयसन्निविष्टानि तोरणानि व्यव स्थितानि यथः विद्याधरयमलयुगलयन्त्र युक्तानी प्रतिभासन्ते इति, 'अच्चीसहस्समालणीया रूवगसहस्सकलिया भिसमाणा भिभि समाणा चक्खुल्लोषणलेसा सुहासा सहिसरीयरूवा [पृ० ७६ पं०१-४] पासाइया दरिसणिजा अभिरुवा' इति परिग्रहः, कचिदेतत् साक्षाल्लिखितमपि दृश्यते= |
[३२] १ तेषां तोरणानाम् २ उपरि ३ बहवः कृष्णचामरयुक्ता ध्वजाः कृष्णचामरध्वजाः[ पृ० २० पं० ९] एवं बहवो नीलचामरध्वजाः, लोहितचामरध्वजाः, हारिद्रचामरध्वजाः, ४शुक्लचामरध्वजाः, कथम्भूता एते सर्वेऽपि ? इत्यत आह-५अच्छा-आकाशस्फटिकर तिनिर्मलाः ६श्लक्ष्णाः श्लक्ष्णपुद्गलस्कन्ध निर्मापिताः ७ रूप्यो- रूप्यमयो वज्रमयस्य दण्डस्योपरि पट्टो येषां ते रूप्यपट्टाः ८वी - वज्ररत्नमयो दण्डो रूप्यपट्टमध्यवर्त्ती येषां ते वज्रदण्डाः ९ तथा जलजानामिव - जलजकुसुमानां पद्मादीनामिवामलो न तु कुद्रव्यगन्धसम्मिश्र यो गन्धः स जलजामलगन्धः स विद्यते येषां ते जलजामलगन्धिकाः, अत एव १० सुरम्याः प्रासादीयाः - इत्यादि= विवरणकारदर्शितः पाठभेदः ।
Jain Education ema anal
For Private & Personal Use Only
ainelibrary.org