________________
रायपसेण
इयं ।
॥८॥
तेर्सि' णं तोरणाणं उप्पि बहवे पृ०२१ पं०१] छत्तातिछत्ते पंडागाइपडागे घंटीजुगले उप्पलहत्थए कुमुद-णलिणसुभग-सोगंधिय-पोंडरीय-महापोंडरीय-सतपत्त सहस्सपत्तहत्थए सबरयणामए अच्छे जावं पडिरूवे विउव्वति।
[३३] तए णं से आभिओगिए देवे तस्स दिव्वस्स जाणविमाणस्स अंतो बहसमरमणिज्ज भूमिभाग विउव्वति। सें जहाँ भ ए आलिंगपुक्खरे ति। विशेषणचतुष्टयं प्राग्वत् । [पृ०११ पं०१२-] ११तेषां तोरणानामुपरि १२वहूनि [पृ० २१ पं०१-५] १३छवातिच्छत्राणि-छत्रात्- ५ लोकप्रसिद्धात् एकसंख्याकात अतिशायीनि छत्राणि उपर्यधोभावेन द्विसंख्यानि त्रिसंख्यानि वा छत्रातिच्छवाणि १४पताकाभ्यो लोकप्रसिद्धाभ्योऽतिशायिन्यो दीर्घत्वेन विस्तारेण च पताकाः, १५वहूनि घण्टायुगलानि, बहूनि चामरयुगलानि, १६वहब उत्पलहस्ताःउत्पलाख्यजलजकुसुमसमूहविशेषाः, एवं बहवः१७पद्महस्तकाः नलिनहस्तकाः सुभगहस्तकाः सौगन्धिकहस्तकाः पुण्डरीकहस्तकाः शतपत्रहस्तकाः सहस्रपत्रहस्तकाः, पद्मादिविभागव्याख्यानं प्राग्वत् [पृ०२१ पं०१०] एते च छत्रातिच्छत्रादयः १८सर्वरत्नमया अच्छाआकाशस्फटिकवदतिनिर्मला १९ यावत् करणात् 'सण्हा लण्हा अभिरूवा' [पृ० १९ पं०५-पृ० २० पं०१] इति परिग्रहः ।
[३३] १तस्य दिव्यस्य यानविमानस्य २अन्तः-मध्ये ३बहुसमः सन् रमणीयो बहुसम ?रमणीयो भूमिभागः प्रज्ञप्तः, किंविशिष्टः? इत्याह-४तत्-सकललोकप्रसिद्धं ५'यथा' इति दृष्टान्तोपदर्शने ६'नाम' इति शिष्यामन्त्रणे ७'ए' इति वाक्यालङ्कारे ८आलिङ्गो-मुरजनामा वाद्यविशेषः तस्य पुष्करं-चर्मपुलकं तत् किलात्यन्तसममिति तेनोपमा क्रियते ९ 'इति' शब्दाः सर्वऽपि स्वस्वोपमाभूतवस्तु
+ चर्मपुटम् तत् भा०२।
Jain Educatintentional
For Private & Personel Use Only
aw.jainelibrary.org