SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ रायसेनइयं । पडिरूवा । [३१] तेर्सिनोपविगाणं पुरओ पैत्तेयं पत्तेयं तोरणं पण्णत्तं, तेसिं णं तोरणाणं इमे एघारूबे वर्षणावासे पण्णत्ते, "तंजहा- 'तोरणा गाणामणिमया गौणामणिमएस भेस उपनिधिसंनिविट्ठा "विविहमुत्तन्तराख्योवचिया "विविहतारारूयोवचिया [पृ० ७६ पं० २] जैव पडिरूवा । पदचतुष्टयं प्राग्वत् । [३१] १ तेषां २ त्रिसोपानप्रतिरूपकाणां ३ पुरतः ४ प्रत्येकं प्रत्येकं ५ तोरणं ६ प्रज्ञप्तं, ७ तेषां च तोरणानाम् ८ अयमेतद्रूपो ९ वर्णावासो - वर्णकनिवेशः प्रज्ञप्तः १० तद्यथा - ११ तोरणा १२ नानामणिमया इत्यादि, कचिदेवं पाठ:- 'तेसि णं तिसोवाणपडिरूवगाणं पुरतो तोरणे विउच्च तोरणा नाणामणि -मया' इत्यादि । मणयः - चन्द्रकान्ताद्याः, विविधमणिमयानि तोरणानि १३ नानामणिमयेषु १४ स्तम्भेषु १५ उपनिविष्टानि - सामीप्येन स्थितानि, १६ तानि च कदाचिच्चलानि अथवा अपदपतितानि वाऽऽशङ्कयेरन् तत आह- सम्यक् - निश्चलतया अपदपरिहारेण च निविष्टानि, उपनिविष्टसन्निविष्टानि, १७ विविधा - विविधविच्छित्तिकलिता मुक्ता-सुक्ताफलानि 'अन्तरा' इति अन्तराशब्दोऽगृहीतवीप्सोऽपि सामर्थ्याद् वीप्सां गमयति, अन्तरा अन्तरा रूपोपचितानि यावता यत्र तानि तथा १८ विविधैस्तारारूपैः - तारिकारूपैरुपचितानि, तोरणेषु हि शोभार्थ तारिका निबध्यन्ते इति प्रतीतं लोकेऽपि इति विविधतारारूपोपचितानि १९ 'जान पडिरुवा' इति 'यावत्' करणात् 'ईहामिगउस भतुरगनरमगरविहगवालग किंनररुरुसरभचमरकुञ्जरवणलयपउम= विवरणकारदर्शितं पाठान्तरम् । “ततो विशेषणसमासः " - राय० विव० । Jain Education tentional For Private & Personal Use Only ॥७९॥ www.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy