SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं । ॥७८॥ [३०] तए णं से आमिओगिए देवे तस्स दिव्वस्स जाणविमाणस्स तिदिसि तिसोवाणपडिरूवए विउव्वति, तंजहा-पुरथिमेणं दाहिणेणं उत्तरेणं, तेसि तिसोवाणपडिख्वगाणं ईमे एयारवे वाणावासे पण्णत्ते, तंजहा विमानरचवईरामया र्णिम्मा रिहार्भया पतिवाणा वेरुलियोमया खंभा सुवण्णरुप्पमया फैलगा लोहितक्खमइयाओ सूई ना वर्णनम् ओ वयरीमया "संधी णाणामणिमया अवलंबणा अवलंबणयाहाओ य पासादीया [ पृ० १८ पं०१] जाव [३०] १तस्य दिव्यस्य यानविमानस्य २तिस्रो दिशः समाहृतास्त्रिदिक् तस्मिन् त्रिदिशि ३त्रीणि एकैकस्यां दिशि एकैकस्व भावात् ५ त्रिसोपानप्रतिरूपकाणि प्रतिविशिष्टं रूपं येषां तानि प्रतिरूपकाणि त्रयाणां सोपानानां समाहारत्रिसोपानं त्रिसोपानानि च तानि प्रतिरूपाणि *च ४ तेषां च त्रिसोपानप्रतिरूपकाणाम् ५ अयमेतद्रूपो-वक्ष्यमाणस्वरूपो ६ वर्णावासो वर्णकनिवेशः प्रज्ञप्तः, ७ तद्यथा-८ वज्रमया वज्ररत्नमया ९ नेमाः-भूमिकातः ऊर्ध्व निर्गच्छन्तः प्रदेशाः, १० रिष्टरत्नमयानि ११ प्रतिष्ठानानि त्रिसोपानमूलप्रदेशाः, १२ वैडूर्यमयाः १३ स्तम्भाः, १४ सुवर्णरूप्यमयानि १५ फलकानि-त्रिसोपानाङ्गभूतानि, १६ लोहिताक्षमय्यः १७ सूचयः-फल. कद्वयसम्बन्धविघटनाभावहेतु पादुकास्थानीयाः, १८ वज्रमया वज्ररत्नपूरिताः १९ सन्धयः फलकद्वयापान्तरालप्रदेशाः, २० नानामणिमयानि २१ अबलम्ब्यन्ते इति अवलम्बनानि-अवतरतामुत्तरतां चालाबनहेतुभूता अबलम्बनबाहातो विनिर्गताः केचिदवयवाः, २२ अवलम्बनवाहाश्च नानामणिमय्यः, अबलम्बनवाहा नाम उभयोः पार्श्वयोवलम्बनाश्रयभूता भित्तयः २३ 'पासाइयाओ'इत्यादि _____8 तिसोमाण-भा० १। * "इति विशेषणसमासः विशेषणस्यात्र परनिपातः प्राकृतत्वात्"-रायः विव० । ० -पादका-मा० १-२। पा०४-५ Jain Education lemona For Private & Personel Use Only witjainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy