________________
रायपसेणइयं ।
सुहं कन्तं दरिसणिज्जं पिंडणडेचियमिसिर्मिसितमणिरयणघण्टियाजालपरिक्खित्तं जोयैणसय सहस्स वित्थिणं दिव्वंगमणसज्जं सिंग्घगमणं णाम जाणविमाणं वि० उब्वाहि, विउब्वित्ता खिप्पामेव एयमाणत्तियं पच्च- पिणाहि ।
[२९] तए णं से आभिओगिए देवे सूरियाभेणं देवेणं एवं वृत्ते समाणे हट्ठे जाव-हियए करयलपरिग्गहियं जाव | पडिसुणेइ जाव पडिसुणेत्ता उत्तरपुरत्थिमं दिसीभागं अवकमति [कं० १९ पं० ३] अवकमित्ता वेव्वियस-५ | मुग्धारणं समोहणइ समोहणित्ता संखेजाई जोयणाई जाब अहावायरे पोग्गले परिसाउति परिसाडित्ता अहासुहुमे पोग्गले परियाएइ परियाइत्ता दोघं पिवेउब्वियसमुग्धारणं समोहणित्ता अणेगखम्भसय सन्निविहं |[पृ० ७६ पं० १] जाव दिव्वं जाणविमाणं ० विउब्बिडं पवत्ते याचि होत्था ।
निर्वृतिकरः खरो यत्र तत् तथा १ शुभं यथोदितवास्तुलक्षणोपेतत्वात् २ कान्तं कमनीयं अत एव ३ दर्शनीयं, तथा ४ निपुणक्रियम् - ५ उचितानि खचितानि ६ देदीप्यमानानि मणिरत्नानि यत्र घण्टिकाजाले तत् तथा तेन घण्टिकाजालेन - क्षुद्रघण्टिकासमूहेन १० परि- सामस्त्येन क्षिप्तं व्याप्तं यत् तत् तथा ७ योजनशतसहस्रविस्तीर्णं - योजनलक्षविस्तारं ८ दिव्यं प्रधानं गमन सज्जं गमनप्रवणं ९ शीघ्रगमननामधेयं १० यानरूपं वाहनरूपं विमानं यानविमानम् । शेषं प्राग्वत् ।
Jain Education interational
० उच्चह भा० २ = पिणह भा० २ । विकुतुिं प्रवृत्तश्वापि अभूत् ।
[२९]
For Private & Personal Use Only
॥७७॥
www.jainelibrary.org