SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं । ॥७६॥ सहावित्ता एवं क्यासी-खिप्पामेव भो! देवाणुप्पिया! अणेगखम्भसयसंनिविडं लीलहियसालभंजियागं ईहाभियउसमतुरगनरमगरविहगवालगकिनररुरुसरभचमरकुञ्जरवणलयपउमलयभत्तिचित्तं खंभुग्गय बइरवेइयापरिगयाभिरामं "विजाहरजमलजुय लजंतजुत्तं पिव अच्चीसहस्समालणीय रूवगसहस्तकलियं र्भिसमाणं भिन्भिसमा खुल्लोयणलेसं सुहफास सस्सिरीयरूवंधैण्टावलिचलियमहुरमणहरसरं [२८]१अनेकेषु स्तम्भशतेषु सन्निविष्ट, २लीलया स्थिता लीलास्थिताः, अनेन तासां पुत्चलिकानां सौभाग्यमावेदयति, लीलास्थिताः शालभजिकाः-पुत्तलिका यत्र तत् तथा ३ ईहामृगा-वृका व्यालाः-स्खापदभुजङ्गा ईहामृगऋषभतुरगनरमकरविहगव्यालकिन्नररुरुसरभचमसुञ्जवनलतापमलतानां भक्त्या-विच्छिन्त्या चित्रम्-आलेखो यत्र तत् तथा ४ तथा स्तम्भोद्गतया-स्तम्भोपरिवत्तिन्या वजरत्नमथ्या वेदिकमा परिगतं सत् यदभिरामं तत् स्तम्भोद्गतबनवेदिकापरिगताभिरामम् ५ विद्याधरयोर्यद् यमलयुगलं-समश्रेणीकं द्वन्द्वं विद्याधरयमलयुगलं तच्च तद् यत्रंच-सञ्चरिष्णुपुरुषप्रतिमाद्वयरूपं तेन युक्तं तदिव ६ तथा अर्चिपां-किरणानां सहस्रैर्मालनीयं-परिवारणीयं० अर्चिासहसमालनीयम् तथा ७ रूपकसहस्रकलितं ८ दीप्यमानं ९ अतिशयेन देदीप्यमानं, १० चक्षुः-क-लोकने लिस-१० तीव-दर्शनीयत्वातिशयात् श्लिष्यतीव यत्र तत् तथा, ११ शुभः-कोमल स्पर्शो यस्य तत् तथा १२ सश्रीकानि-सशोभकानि रूपाणि-रूपकाणि यत्र तत राश्रीकरूपं १३ घण्टावले:-घण्टापर्वातवशेन चलितायाः-कम्पितायाः मधुरः-श्रोत्रप्रियो मनोहरो-मनो__* -यवरवइ-भा० १। 0 -यलं जंत-भा० २। ० - अचिसहस्रकलितं दी-पा० ५-४ । भा० १ ० "चलितशब्दस्य विशेष्यात् | परनिपातः प्राकृतत्वात्"-राय० विव० । Jhin Education For Private 3 Personal Use Only m inelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy