SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ रायपसेण सूर्याभः इयं । ॥७॥ अप्पेगईया सरियोभस्स देवस्स बयण मणुयत्तेमाणा अप्पेगईया अस्सुयाई सुणेस्सामो अप्पेगईया सुयाँई निस्संकियाई करिस्सामो [पृ०४० पं.४] अप्पेगतिया अन्नमन्नमणुयत्तमाणा अप्पेगइया जिणभत्तिरागेणं अप्पे आभियोगइया 'धम्मोत्ति अप्पेगईया 'जीयमेयंति कह सव्विड्डीए [पृ० ६९ पं०१] जाव अकालपरिहीणा चेव सूरि गिकं विमान याभस्स देवस्स अन्तियं पाउन्भवन्ति । रचयितुमा[२८]तए० से सूरियाभे देवे ते सूरियाभविमाणवासिणो बहवे वेमाणिया देवाय देवीओ य अकालपरिहीणा | दिशात चेव अन्तियं पाउन्भवमाणे पासति पासित्ता हतुट्ट [कं० १३ पं०२] जाव-हियए आभिओगियं देवं सद्दावेति वीरः' इत्येवंरूपेण न्यो जिने-भगवति वर्द्धमानस्वामिनि भक्तिरागो-भक्तिपूर्वकोऽनुरागस्तेन १ अप्येक २ सूर्याभस्य देवस्य ३ वचनम्-आज्ञामनुवर्तमानाः ४ अप्येककाः ५ 'अश्रुतानि-पूर्वमनाकर्णितानि वर्गमोक्षप्रसाधनकानि वचांसि श्रोष्यामः' इति बुद्ध्या ६ अप्येककाः ७'श्रुतानि-पूर्वमाकर्णितानि यानि शङ्कितानि जातानि तानि इदानीं निःशङ्कितानि करिष्यामः' इति बुद्ध्या ८अप्येककाः ९ जीतमेतत्-कल्प एप इति कृत्वा । १० 'सब्धिड्डीए' इत्यादि प्राग्वद [पृ०६९५०३] ॐ -मणुमन्नेमाणा-भा० १-२। ० ततः स सूर्याभो देवः तान् सूर्याभविमानवासिनः बहून् वैमानिकान् देवांश्च देवीश्च अकालपरिहीनान् चैव अन्तिकं प्रादुर्भवमानान् पश्यति दृष्ट्वा हृष्टतुष्ट-याबद्-हृदयः आभियोगिकं देवं शब्दापयति शब्दापयित्वा एवम् अवादीत्-क्षिप्रमेव भो ! देवानुप्रियाः ! = यो जने-पा० ५। यो भग-भा० १ । यो जने 'भगवान्' रूपेण यो जने 'भगवान्' इति 'वर्धमानस्वामी' इति भक्तिरा-पा० ४। 8 रागेण भक्ति-भा०१। Jan Educati o nal For Private Personel Use Only w.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy