________________
रायपसेणइय।
श्रीमहावीर | प्रतिगमनाय देवानां सजीभवनम्
11७४||
| [२७]तरे णं ते सूरिया भविमाणवासिणो यहवे वेमाणिया देवा देवीओ य पायत्ताणियाहिवइस्स देवस्स अंतिए | ऐयमटुं सोचा णिसम्म हट्टतुट्ट जाव [सं० १३ पं०२]-हियया अप्पे-गइया वदणवत्तियाए अप्पेर्गइया पूर्वणवत्तियाए अप्पेगइया सकारवत्तियाए। अप्पेगइया संमाणवत्तियाए अप्पेगइया कोऊहलजिणभत्तिरागेणं
[२७]१ ततः २ ते सूर्याभविमानवासिनो बहवो वैमानिका देवा देव्यश्च ३ पदात्यनीकाधिपतेर्देवस्य ४ समीपे ५ एनम्-अ. | नन्तरोक्तमर्थ ६ श्रुत्वा ७ अपिः सम्भावनायाम् एकका:-केचन ८ वन्दनप्रत्ययम्-वन्दनम्-अभिवादनं प्रशस्तकायवाग्मनःप्रवृ. तिरूपं तत्प्रत्ययम्-तत् मया भगवतः श्री मन्महावीरस्य कर्तव्यमित्येवंनिमित्तम् , ९ अप्येककाः १० पूजनप्रत्ययम्-पूजन-गन्धमाल्यादिभिः समभ्यर्चनम् ११ अप्येककाः १२ सत्कारप्रत्ययर-सत्कारः-स्तुत्यादिगुणोन्नतिकरणम् १३ अप्येककाः १४ सम्मानोमानसः प्रीतिविशेषः, १५ अप्येककाः १६कुतूहलजिनभक्तिरागेण-कुतुहलेन-कौतुकेन 'कीदृशो भगवान् सर्वज्ञः सर्वदर्शी श्रीमन्महा
= अपिएकका:-अध्येकका:-अ-पेगइआ। + -ए एवं संमाण-वि० बा०।- -मन्महावीरेण इत्येवं रूपेण यो जिने भगवति-भा० २। - लिखितप्रतिगते मूलसूत्रपाठे 'कोऊहलवत्तियाए'......'जिणभत्तिरागेण' इत्येवंरूपेण सुव्यवहितः पृथक् पृथक् निर्देशो लभ्यते । विवरणकारस्तु 'कुतूहलजिनभक्तिरागेण' इत्येवं समस्तमिव एकं पदं व्याख्याति, ततः विवरणकारप्राप्तपाठः प्रतिगतमूलपाठाद् भिन्नः प्रतिभाति । अत्र च विवरणानुसारौ पाठक्रमो न्यस्तः।
Jain Educati
o
n
For Private
Personel Use Only
w.jainelibrary.org