________________
रायपसेण
इयं ।
५
॥७३॥
महया महया सद्देणं उग्योलमाणे उग्रोसेमाणे एवं बदासी-हदै सुर्ण भवतो सरियाभविमाणवासियो बहवे माणिया देवा य देवीओ य सूरिया भविनाणवइणो वर्णणं हियनहत्थं-'आणवेणं भो! सूरिया मे देवे, भेच्छइणं भो! सूरिशमे देवे जंबूदीय दीयं भारहं वासं आमलकप्पं नयरी अंबसालवणं चेइयं समणं भगवं महावीरं अभिवंदर, तंतुम्भेऽपि णं देवाणुप्पिया! सब्बिड्डीए अकालपरिहीणा चेव सरियाभस्स देवस्स अन्तियं पाउभवह। १ महता महता शब्देन २ उद्घोषयन् ३ एवमवादी-४ 'हन्त इति हर्षे हर्षश्च स्वामिनाऽऽदिष्टत्वात् श्रीमन्महावीरपादवन्दनार्थ च प्रस्थानसमारम्भात् , ५ पृण्वन्तु ६ भवन्तो बहवः सूर्याभविमानवासिनो वैमानिकदेवा देव्यश्च ७ सूर्याभविमानपतेः ८ वचनं हितसुखार्थं हिनार्थ सुखार्थ चेत्यर्थः तत्र हितं जन्मान्तरेऽपि कल्याणावहम्-तथाविधकुशलम् सुख तस्मिन् भये निरुपद्रवता ९आज्ञापथति १० भोः! देवानांप्रियाः! ११ सूर्याभो देवो यथा १२ गच्छति भोः! सूर्याभो देवो १३ 'जम्बूद्वी द्वीपम्' इत्यादि | तदेव यावत् 'अन्तिके प्रादुर्भक्त' । [पृ०६८५०५] *'छिन्नप्ररूढः' इत्यादौ इब विशेषणसमासः"-राय० विव० । 8 "उक्तं च "हन्त* हर्षेऽनुकम्पायाम्" इत्यादि "-राय० विव० । = च समारम्भात् पा० ५-४। भा० १।
पूर्व छिन्नः पश्चात् प्ररूढः 'छिन्नप्ररूढः तद्वत् अन निशान्त-प्रशान्तपदयोः समासः । * "हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः"अमरकोशः नानार्थव० तु. कां० श्लो०२४३ ।
Jain Educatio
n
al
For Private & Personel Use Only
witjainelibrary.org