SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं । तर णं तेसि सूरियाभविमाणवासिण यहणं वेमाणियाणं देवाण य देवीण य एगंतरइपसत्तनिचप्पमत्तविसयसुहनुच्छियाणं सुसरैघंटारवविउलयोलतुरियचवलपडिबोहणे कए समाणे घोसणकोउहलदिन्नकन्नएगग्गचित्तउवउत्तमाणसाणं से पायत्ताणीयाहिवई देवे तंर्सि घंटारवंसि णिसंतपसंतसि ॥७२॥ पपतिरूपप्रतिशब्दोच्छलने यथोक्तदोषासंभवात् ।। १ ततः २ तेषां सूर्याभविमानवासिना बहूनां वैमानिकदेवानां देवीनां च एकान्तेन सर्वात्मना रतौ-रमणे प्रसक्ता एकान्तरतिप्रसक्ता अत एव नित्यं-सर्वकालं प्रमत्ता नित्यपमत्ताः, कस्मादिति चेत् ? अत आह-विषयसुखेषु मूञ्छिता-अध्युपपन्ना विषयसुखमूञ्छिताः ततो नित्यप्रमत्ताः, तेषाम् ३ सुखराभिधानाया घण्टाया रवस्य यः सर्वासु दिक्षु विदिक्षु च प्रतिशब्दो. च्छलनेन विपुलः-सकलविमानव्यापितया विस्तीणों बोला-कोलाहलस्तेन त्वरितं-शीघ्र चपलं-आकुलं प्रतिबोधने कृते सति ४ 'कीदृग् नाम घोषणं भविष्यति'इत्येवं घोषणे कुतूहलेन दत्तौ कौँ यैस्ते घोषणकुतूहलदत्तकर्णाः तथा एकाग्रं-घोषणाश्रवणैकविषयं चित्तं येषां ते एकाग्रचित्ताः एकाग्रचित्तत्वेऽपि कदाचिदनुपयोगः स्यात् अत आह-उपयुक्तमानसाः ० तेषाम् ५ पदात्यनीकाधिपतिर्देवः ६ तस्मिन् घण्टारवे नितरां शान्तो निशान्तः-अत्यन्तमन्दीभूतस्ततः प्रकर्षण-सर्वात्मना शान्तः प्रशान्तः तस्मिन् 0 ततः पदत्रयस्य पदद्वयमीलनेन विशेषणसमासः"-राय० विव०। 0 ततः पूर्वपदेन विशेषणसमासः” राय० विव० । x “ततः Jan Education a l For Private Personal Use Only
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy