________________
रायपसेणइयं ।
। ७१॥
[२६]तए णं से पायत्ताणियाहिवती देवे सूरियामेणं देवेणं एवं वुत्ते समाणे हट्टतुट्ठ जाव [सं०१३पं०२-हियए एवं देवो! तहत्ति आणाए विणएणं वयणं पडिसुणेति [कं०१९ पं०२] पडिसुणित्ता जेणेव सूरियामे विमाणे जेणेव सभा सुहम्मा जेणेव मेवोयरसियगम्भीरमहरसहा जोयणपरिमण्डला सुस्सरा घंटा तेणेव उवागच्छति उवागच्छित्ता तं मेघोघरसितगम्भीरनारसदं जोयणपरिमंडलं सुसरं घंटं तिक्खुत्तो उल्लालेति। तेए णं तीसे मेघोघरसितगंभीरमहुरसदाए जोयणपरिमंडलाए सुसराए घंटाएँ तिक्खुत्तो उल्लालियाएं समाणीए से सूरियामे विमाणे पासायविमाणणिक्खुडावडियसवंटापडियासयसहस्ससंकुले जाए याविहोत्था।
[२६] १ त्रिकृत्व:-त्रीन् बारान् २ उहालयति-ताडयति ३ ततः-8'ण' इति वाक्यालङ्कारे ४ तस्यां ५ मेघौधरसितगम्भीरमधुर-| शब्दायाम् ६ योजनपरिमण्डलायाम् ७ सुखराभिधानायाम् ८ घण्टायाम् ९ विकृत्वः १० ताडितायाम् ११ सत्याम् १२ यत् सूर्याभ विमानं १३ तत्मासादनिष्टेषु च ये आपतिताः शब्दाः-शब्दवर्गणापुद्गलास्तेभ्यः समुच्छलितानि यानि घण्टाप्रतिश्रुतां शतसहस्राणि-घण्टाप्रतिशब्दलक्षागि तैः-संगुलम् १५ अपि १४ जातम् १६ अभूत्-किमुक्तं भवति ?-घण्टायां महता प्रयत्नेन ताडितायां ये विनिर्गताः शब्दपुद्गलास्तत्प्रतियातवशतः रा दिक्षु विदिक्षु च* दिव्यानुभावतः समुच्छलितः प्रतिशब्दैः सकलमपि १० विमानमेकयोजनलक्षमानमपि बधिरितमुपजायत इति । एतेन 'द्वादशभ्यो योजनेभ्यः समागतः शब्दः श्रोत्रग्राह्यो भवति न परतः ततः कथमेकत्र ताडितायां घण्टायां सर्वत्र तच्छब्दश्रुतिरुपजायते ? इति यच्चोद्यते तदपाकृतमबसेयम् , सर्वत्र दिव्यानुभावतः तथारू
8 विवरणकारेण एतत् सूचनं वारंवारं कृतम् , तच्च अस्माभिः सर्वत्र न न्यस्तम् । * च शब्दानु-पा० ५।
Jain Educationteational
For Private Personal Use Only
Pw.iainelibrary.org